SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २९६ टिप्पण २. जणहिययरामेण-[ जनहृदयरामेण ] लोकानां हृदयप्रियः। ८. सुयवि-श्रत्वा। ९-१३. ४. सुरहँ-राक्षसात्। ५. णिसियरु राएं णिज्जिउ-[ निशाचरः] व्यन्तरः राज्ञा [निर ] जितः। मणि सकसाएं-क्रोधसहिरोन चित्तेन। ९. वेविर-कम्पित । १५. इय कह जक्खणे-ईदृशी वार्ता आकाशे वर्तते यत् क्षणे यदा। १८. घुडुक्कड-घटोत्कचः । ९.१४ २. वणंतु-व्रणयन् । ५. कवोउ-कपोतः। ८. दुरेहु-भ्रमरः । १०. मइंदु-मृगेन्द्रः। १. अक्खु-उंदुरः । २. विरालओ-[ बिलारः ] मार्जारः। ९. चित्तभाणु-[ चित्रभानुः ] वैश्वानरः। . ९-१६. भल्लिएँ"मुच्छाविउ-राक्षसेन भल्लेन [कुन्तेन] हत्वा राजानं मूच्छितः । ३. लहिवि चे?-[चेष्टा ] चेतनां प्राप्य, सावधानं भूत्वा तंबेरमु-मृगः। ६. दोहाइउ-द्विघाकृतः । ९.१७. ४. गिंभागमे यथा [ ग्रीष्मागमे ] ग्रीष्मकाले ज्येष्ठ आषाढे । ५. दिव्यु-देवः। ६. णिय-राजा; मेल्लाविउ भडयणु-सुभटजनाःमोचाविताः । ९.१८. १६. मित्ती पहाणरेहा इव-सत्पुरुषानां मैत्री पाषाणरेखा वत्अचला [ दृढा]। ९-१९. २. सुमणु-[ सुमनः ] निर्मलचित्तम् । ३. छारें-भस्मना। ६. सेय आवज्जणु-श्रेयावर्जकः । १०. सुरधणु छायापयासिरेण रज्जे-सूर्योदये छायासदृशेन राज्येन। ९.२०. ११. सव्वया--सर्वदा; विधु-वृद्धः ।
SR No.032196
Book TitleSudansan Chariu
Original Sutra AuthorN/A
AuthorNayanandi Muni, Hiralal Jain
PublisherResearch Institute of Prakrit Jainology and Ahimsa
Publication Year1970
Total Pages372
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy