SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सुदर्शन-चरित २६५ सधि-६ ९-२. -- १. गोंदले-संग्रामे। १०. जुयखग-युगक्षये क्षयकाले । ९-३. ८. मुसइ-मृषति व्याप्नोति । पुसइ-स्पृशति । ९. उसइ करहओ -उच्छवसि, त्रस्यति । करभः उष्ट्रः शब्दं करोति । ११. रइभमो-रजोभ्रमः । १४. रहइ-क्षुण्णति। णिवसाहणहो-नृपसैन्यात् । ३. विहुणिउ-विधूनितः, रज उड्डापिता। कडस्थि-कटि । ३. गाहावलिय-मध्यावली । ४. खगपरियरिय-[ खगपरिचरित ] पक्षिणां कोलाहलेन परिवारिता। १०. रुहिरणइह-रुधिरनद्याम् । ९-७. ८. संचारिममहीहरा-[महीधरौ] अञ्जनाचलौ पर्वतौ चलितौ। १३. दिति उरे उत्थलं-उरसि उरस्थलं-हृदयेन हृदयं ददतौ। १७. णिवदंतियनृप [ दन्तिना ] हस्तिना। रयण-[ रदन ] दन्त । ९.८ ____३. हुइ-भूता, जाता। ४. दोच्छितु-दुगुञ्छितः [ जुगुप्सितः ] । ८. भेक्खसु-भयकृत् । ९-९. ___ ९. रत्ततिम्मिरा-[ रक्त ] रुधिरादि-क्षरतौ भूतौ । १३. करिपञ्चलुमहान हस्ति। ९-१०. १. मरट्ट-अहंकार। थोह-समर्थौ । आहवे पयट्ट-[आहवे प्रवृत्तौ] संग्रामे प्रविष्टौ। ५. अंगाहिव-[ अङ्गदेशाधिप ] धात्रीवाहन । ८. अहिपासहि-अभिपाधैः। मच्छ-मत्स्य । ९-११ २. धगधगियमणियरे-[धगधगितमणिकरैः ] रत्नकिरण जगमगाहट ! ३. मणुजवपयट्टए-मनोवेगी घोटको योक्तितौ, पवनवेगीरथः, वायुवेगेन प्रवृत्ते रथे
SR No.032196
Book TitleSudansan Chariu
Original Sutra AuthorN/A
AuthorNayanandi Muni, Hiralal Jain
PublisherResearch Institute of Prakrit Jainology and Ahimsa
Publication Year1970
Total Pages372
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy