SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सुदर्शन-चरित २८३ भटैः । दप्पुब्भडेहिं-दर्पोटैः] हुङ्कारमानैः । सेविजहिं-सेव्यन्ते । ७. आरुहहिंचटन्ति । १०. माणिज्जहि-भोग्यन्ते । ११ जियहो-जीवस्य । १२. अणथमियहो फलु-रात्रिभोजन[त्याग]स्य फलम् । ६-१४. जा जुवइ विविहरसं चयति-या युवतिः एवंभूतं रात्रिभोजनं त्यजति सा एवंभूता जायते । जह विसं-यथा विष हालाहलं मुश्चति तथा रात्रिभोजनं मुश्चति । ३. कुडिलालय-कुटिलअलकाः। ४. सिद्धदसण-स्निग्धदशन । ५. भुय-भुजा । मज्झंकिस-मध्ये कृशा। ६. जणिय रइ-उत्पादित सौख्या। ७. वेल्लि व हलहलियफलफलितवेल्लीसहशा। ८. बुहथणिय-बुधैः विद्वद्भिः स्तुता। ९. पाणपिय[प्राणप्रिया] वल्लभा कान्ता। १४. सहयरिहिं-सहचरीभिः। १५. सुहसय जिविसुखशतानि भुक्त्वा । वइरायवंत तउ पालइ-वैराग्यवती भूत्वा तपः पालयति ! ६.१५. १-२ कुगुरुकुदेव...इत्यादि-याः युक्त्याः रात्रिभोजनं कुर्वन्ति ताः एवम्भूताः भवन्ति ज्ञेयाः । १. मयपत्तिओ-मद[प्रमत्ताः]मत्ताः। २. कंचाइणि सरिच्छओकात्यायनीसदृशाः ३. रयभुरकुंडिउ-रत[भार]विह्वलाः, भोगेन विह्वलाः, लम्पटाः भवन्ति । ४. चिब्बिरणासिउ-[चिपटी] नासिका। ५. विसरिसभालउ-विसदृश[भालाः]मस्तकाः ११. पेसणसारिउ--परगृहवतार्याः[१]। विप्पियगारउ-विप्रियकारिकाः। ६-१६. __२. उद्धंकियकरो-ऊर्ध्वकृतं शुण्डादण्डम् । ४. जा घिप्पइ...करिणा-यावत् [स नरः] गजेन गृह्यते । हरिणा-सिंहेन । ५. अडउ-अन्धकूपः । ७. अहो जोयइअधः विलोकते। ६. किण्हसियाभूसय-कृष्णश्वेतमूशकौ । कुरुडहिं-छेत्तु लग्नौ १२. गलिउ-गलितम् । १३. तहो राओ-मधुकरीणां रवः । १५. खिल्लविल्लसंजोएंहलन[चलन] संयोगेन । १६. जीहहो-जिह्वायाम् । १. महुयरी-[मधुकरी मधुमक्षिा । ४. मिच्चु-मृत्युः। ५. भायणु-भाजनं स्थानम्। ७ मइदक्ख-हे मतिदक्षः। ८. दुच्चजु-दुश्चलः । १२. जे-[येन] तपसा। भव भव णिण्णासइ-भवे भवे कृतं पापं निर्नाशयति । - १. गयचरित्तउ-[गतचरित्रः] चारित्ररहितः दीक्षां विना। ४. संखित्तउसंक्षिप्तः[संक्षेपतः]। ५. अणुजायउ-अनुजातम्। ६. अज्जलोए . किज्जइआर्यलोके दाक्षिण्यं क्रियते । ६. मम्मिलहं छंदें वत्तिज्जइ-मर्मिणां छन्देन वर्तनम् । णियकज्जें...गणिज्जइ-स्वकीयकार्येण गर्दभः गुरु इव गण्यते। १०. पडुयउप्रकटम्। १३. मायारउ-मायारतः] कपटी। १४. कासु वि पियारउ ण होइकस्यापि वल्लभः न भवति ।
SR No.032196
Book TitleSudansan Chariu
Original Sutra AuthorN/A
AuthorNayanandi Muni, Hiralal Jain
PublisherResearch Institute of Prakrit Jainology and Ahimsa
Publication Year1970
Total Pages372
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy