________________
२८२
टिप्पण
६-७.
१. सल्लकसा यगारवे - शल्यत्रय, गारवत्रय, कषायचतुष्कं । सम्मं - सामायिकं । २. समया चित्ते - समता चित्ते, सर्व सावद्यविरतोऽस्मि । दो मुकम्मंनिर्दोषधर्मं स्मर्यते । ५. मयण - मदन । ६. सुहनिवाणु - पुण्यनिधानपात्रं ।
६-८.
९. ऊसरछेत्त - ऊषरक्षेत्रे । १०. कंचरणमणि - गणोहु सयणासणु उद्धरण :गौमं गजवाजिनो भूमिमहिलादासी - तिलस्यन्दनम् । सद्गेहं प्रतिबद्धमन्त्रदशधा दानं शठैः कीर्त्तितम् ॥ तद्दाता कुगतिं प्रव्रजत्वा पुर हिंसादिसंवद्धनात् । · नेतापि वचं सदा त्यज बुधैः निन्द्यं कलङ्कास्पदम् ॥
१२. चयवि - त्यक्त्वा ।
६-९.
१. चइवि - चयुत्वा । ३. उवयरियई खलयणे किं करंति - दुर्जनलोके उपकारं [कृतं ] यथा वृथा याति । ७. तुंगीहि रात्रिषु । ८. तहिँ समये - रात्रिसमये । ११. अडंति - अटन्ति गच्छन्ति जीवाः । ११. एविणु पतंति - आगत्य जीवाः पतन्ति । १४. सीलु विवज्जेवि - दयां वर्जयित्वा ।
६-१०.
६. गुग्गुलं - कषाया
१. त ''खिज्जए - तनुः दुर्बलो भवति । ३. महउ सुहभावणं - शुभभावनां ध्यान जापादिकं करोतु वृथा । ५. करणखल - तीर्थ । म्बरम् । ७. णवउ-नमतु । ८. गोग्गहे - गोग्रहे । ६ देउ - दंदतु । पेसणं[प्रेषण ] आज्ञा । १०. कव्वञ्च्चणं - काव्यपूजनं । - ११. तणु जि परिखिज्जए - एतैः कृत्वा शरीरं क्षीयते ।
६-११.
१. के वि- मिध्यादृष्टयः । ६. पंगु-मंट - वामनः लोलः । १६. मग्गमाणयाचमानः । १७. पाठान्तरः- चंडियाहिं अग्गिमाहिं ठेल्लिताहि-चण्डिकाभिः खीभिः [प्रेरिताः] ठेल्लिताः पतन्ति । २३. संतावइ - दुःखं प्राप्नोति ।
६-१२.
१. कलुणकारया - करुणाकारकाः । ७. पयंति - पचन्ति । ६. रिहउ जिवंति - काकवत् जीवति । १२. सिय- श्री । १४. इय जाणेविणु वज्जहिं - इति रात्रिभोजन[स्य ] बहून् दोषान् ज्ञात्वा ये [ रात्रिभोजनं ] वर्जयन्ति । १५. पाठान्तरःदियरु व्व व भासहिं- वपुः भासन्ते, भास्कर इव शोभन्ते ।
६-१३.
२. तियसपुज्जिया - [ त्रिदशैः ] देवैः पूज्याः । इंद उव्व - इन्द्रसदृशाः । विदुरसहासवज्जिया - [ विधुर] कष्टानां सहस्र [वर्जिताः ] रहिताः । ६. साउहभडेहिं - सायुध