SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ નિરૂપક-નિરૂપિત ज्ञान जल जल घट घटनिष्ठाधेयतानिरूपिताधारतांवान् बने. 'जलवान् घटः' माव। शानमा, 'जलवघट' से विषय छे. जल - ४२, घट - विशेष्य भने संयोग - संसा. तेथी जलनिष्ठप्रकारता, घटनिष्ठविशेष्यता, संयोगनिष्ठसंसर्गता આ ત્રણે વિષયતાના જ પેટા ભેદો છે. માટે એ ત્રણેનું જ્ઞાન એ નિરૂપક છે. એમ એ ત્રણે પણ પરસ્પર સાપેક્ષ હોઈ પરસ્પર નિરૂપિત - નિરૂપક છે. घट ज्ञानं कीदृशम् ? घटविशेष्यकं जलप्रकारकं संयोगसंसर्गकं ज्ञानम् -संयोग तम, संयोगनिष्ठसंसर्गतानिरूपितजलनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यतानिरूपकं ज्ञानम् । संयोग : कीदृशः ? ज्ञाननिरूपितघटनिष्ठविशेष्यतानिरूपितजलनिष्ठप्रकारतानिरूपितसंसर्गतावान् संयोगः घटः कीदृशः ? ज्ञाननिरूपितसंयोगनिष्ठसंसर्गतानिरूपितजलनिष्ठप्रकारतानिरूपितविशेष्यतावान् घटः । रक्तजलवान् घटः इत्यत्र... रक्तत्व (रक्तरूप) २ -------- विशेष्य २ ------- विशेष्य समi, रक्तत्वनिष्ठप्रकारतानिरूपितविशेष्यता छ भने घटनिष्ठविशेष्यतानिरूपितप्रकारता छ. नियम: एकज्ञानीयसमानाधिकरणविषयतयोरैक्यम् એક જ્ઞાનની બે સમાનાધિકરણ વિષયતાઓનું ઐક્ય (અભેદ) હોય. જે વસ્તુઓ એક અધિકરણ (આધાર) માં રહી હોય તે વસ્તુઓ પરસ્પર સમાનાધિકરણ કહેવાય. (સમાન છે અધિકરણ જેઓનું તે.) દાં ત. ટેબલ પર નોટ, પુસ્તક અને પેન પડ્યા હોય તો એ ત્રણે પરસ્પર સમાનાધિકરણ કહેવાય. પ્રસ્તતમાં, ઉક્ત વિશેષ્યતા અને ઉક્ત પ્રકારતા એ બન્ને જળમાં રહ્યા છે. માટે એ બન્ને વિષયતાઓ સમાનાધિકરણ छ. वणी मने विषयतामो रक्तजलवान् घटः' मेवा मे शाननी छ. भाटे मेमने 'छ, हा ही नथी. तेथी, रक्तत्वनिष्ठप्रकारतानिरूपितजलनिष्ठविशेष्यत्वाभिन्नप्रकारतानिरूपितघटनिष्ठविशेष्यताकं ज्ञानम् अथवा रक्तत्वनिष्ठप्रकारतानिरूपितप्रकारतानिरूपितविशेष्यताकं ज्ञानम् । रक्तदण्डिमान् देशः इत्यत्र, रक्तत्वं दण्ड दण्डीपुरुष देश પ્રકાર, વિશેષ્ય, પ્રકાર વિશેષ્ય, પ્રકાર વિશેષ્ય तथी, रक्तत्वनिष्ठप्रकारतानिरूपितदंडनिष्ठविशेष्यत्वाभिन्नप्रकारतानिरूपितदंडीपुरुषनिष्ठविशेष्यत्वाभिन्नप्रकारतानिरूपितविशेष्यतावान् देशः । छत्याह ज्ञानं कीदृशम् ? देशनिष्ठविशेष्यतानिरूपितपुरुषनिष्ठप्रकारत्वाभिन्नविशेष्यतानिरूपितदण्डनिष्ठप्रकारत्वाभिन्नविशेष्यतानिरूपितरक्तत्वनिष्ठप्रकारतानिरूपकं ज्ञानम् । इत्यादि ....
SR No.032156
Book TitleNyaya Siddhant Muktavali Part 01
Original Sutra AuthorN/A
AuthorAbhayshekharsuri Gani
PublisherAndheri Gujarati Jain Sangh
Publication Year2000
Total Pages244
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy