SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ टीकागत निरुक्त शब्द ६६ ५३ भव - भावना मध्यस्थ च स्व-परसमयतत्त्वाधि- लोक गमरूपः ३२ | वस्तु भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः संसार विषय एव भाव्यत इति भावना, ध्यानाभ्यासक्रियेत्यर्थः २] वीर मध्ये तिष्ठतीति मध्यस्थः, राग-द्वेषयोरिति गम्यते ११ मनसोऽनुकूलानि मनोज्ञानि मन्यते जगतस्त्रिकालावस्था शरण्य मिति मुनिः ११,६० मन्यन्ते जीवादीन् पदार्था निति मुनयो विपश्चित्साधकः ३६ युज्यन्त इति योगाः मनोवा कायबापारलक्षणा:xx युज्यते वानेन केवलनामा- शुक्ल दिना प्रात्मेति योरः पर्न मनोज्ञ मुनि लोक्यते इति लोकः वसन्त्यस्मिन गुण-पर्याया इति वस्तु चेतनादि विषीदन्ति एतेषु सक्ताःप्राणिन इति विषया इन्द्रियगोचरा वा 'ईर गति-प्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य, बिशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरः शरणे साधुः शरण्यः, तं रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः . शुचं बलमयतीति शुक्लम्, शोकं ग्लपयतीत्यर्थः ... शोधपत्यप्रारं कर्मम वा क्लमयतीति शुक्ला हिमोडियमवति मिशासित विशिष्टानानिति हेत: -कारको ग्यश्मकश्वर १ शुक्ल . ५ योगीश्वर इति सः (योगः) येषां योगिनःषक
SR No.032155
Book TitleDhyanhatak Tatha Dhyanstava
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
PublisherVeer Seva Mandir
Publication Year1976
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy