SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ शब्द अनुप्रेक्षा असद्भूत असभ्य अस्तिकाय प्राचार्य माज्ञा मात ५ टीकागत निरुक्त शब्द निरुक्ति | शब निरुक्ति अनु पश्चाद्भावे प्रेक्षणं प्रेक्षा, चारित्र 'चर गति-भक्षणयोः' इत्यस्य सा च स्मृतिध्यानाद् भ्रष्टस्य 'अति - लू-धू-सू-खनि-सहि चित्तचेष्टेत्यर्थः चर इत्रन्, इतीत्रन्प्रत्यान सदभूतमसद्भूतम्, अनुत न्तस्य चरित्रमिति भवति, मित्यर्थः चरन्त्यनिन्दितमनेनेति सभायां साधु सभ्यम्, न सभ्य चरित्रं क्षयोपशमरूपम्, तस्य मसभ्यं जकार-मकारादि भाववश्चारित्रम्, एतदुक्तं अस्तयः प्रदेशाः, तेषां कायाः भवति इहान्यजन्मोपात्ताष्टअस्तिकायाः विधकर्मसञ्चयापचयाय पाचर्यतेऽसावाचार्यः, सूत्रार्था चरणभावश्चारित्रमिति, वगमार्थ मुमुक्षुभिरासेव्यत सर्वसावद्ययोगविनिवृत्तिरूपा इत्यर्थः क्रिया इत्यर्थः। ३३ कुशलकर्मण्याज्ञाप्यन्ते प्राणिन छमस्थ छादयतीति छद्म पिधानम्, इत्याज्ञा तच्च ज्ञानादिगुणानामावाऋते भवमार्तम्, क्लिष्टमित्यर्थः ५ रकत्वाज्ज्ञानावरणादिलक्षणं भारात् यातं सर्वहेयचमभ्य पातिकम, छपनि स्थिताश्चइत्यार्यम् वस्थाः , अकेवलिम इत्यर्थः ५ इह धर्मध्यानारोहणार्थमा जगन्ति जङ्गमान्याहुर्जगद् जयं नम्म्यन्त इत्यालम्बनानि ४२ घराचरम् । ३४ उपयुज्यतेऽनेनेत्युपयोगः साका- जीव जीवात जीविष्यति जोषितरानाकारादिः वान् पा जीव इति मिथ्यादर्शनाऽविरति -प्रमाद दीव्यन्तीति देश. भक्तवाकषाय-योगः क्रियत इति स्वादयः कर्म ज्ञानावरणीयादि १,३३ | धर्म दुर्गतौ प्रपतन्तमात्मानं धारयकुत्सितं निन्दितं शीलं वृत्तं तीति धर्मः पेषां ते कुशीलाः, ते च धHध्यान श्रुत-चरणधर्मानुगतं धर्म्यम् ५ तथाविधा द्यूतकारादयः । ३५ | ध्यान ध्यायते चिन्त्यतेऽनेन तत्त्वमिति ग्रसति बुढ्यादीन् गुणान्, गम्यो ध्यानम्, एकाग्रचित्तनिरोध वा करादिनामिति ग्रामः, इत्यर्थः सन्निवेशविशेषः ३६ | पाप पातयति नरकादिष्विति पापम् ४० चक्रं प्रहरणम्, तेन विजया- प्रमाण प्रमीयते ज्ञेयमेभिरिति प्रमाधिपत्ये वर्तितुं शीलं येषां ते ___णानि द्रव्यादीनि ४६ चक्रवर्तिनः भरतादयः प्रश्रम प्रकर्षेण श्रमः प्रश्रमः खेदः, स पार्य भालम्बन जगत् उपयोग कर्म कुशील ग्राम चक्रवर्ती
SR No.032155
Book TitleDhyanhatak Tatha Dhyanstava
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Bhaskarnandi, Balchandra Siddhantshastri
PublisherVeer Seva Mandir
Publication Year1976
Total Pages200
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy