SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सच्छायोर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः पूगै रिगुणैः सुन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः । मुक्काचूर्णविराजितै हुविधैर्ववत्राम्बुजामोदनैः __ पूर्णारत्नकलार्चिका तय मुदे न्यस्ता पुरस्तादुमे ॥१२॥ • कन्याभिः कमनीयकान्तिभिरलंकारामलारातिका पत्रि मौक्तिकचित्रपङ्क्तिविलसत्कर्परदीपालिभिः । ततत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्मोरुह मन्त्राराधनपूर्वकं सुविहित नीराजनं गृह्यताम् ।।१३।। लक्ष्मीमौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा दिन्द्राणी च रतिश्च चामरवरे धने स्वयं भारती । वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव द्भावैराङ्गिकसात्विकैः स्फुटरसं मातम्तदालोक्यताम् ॥१४ हीकारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि वाक्यैलक्ष्यतनोस्तव स्तुतिविधौं को वा क्षमेताम्बिके । संलापाः स्तुतयः प्रदक्षिणशतं संचार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥१५ श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तत्यामलं स्यान्मनः । चितांभोरुहमण्डपे गिरिसुता नृतं विधत्ते रसा द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ।।१६।। इति गिरिवरपुत्रीपादराजीवभूषा । भुवनममलयन्ती सूक्तिमौरभ्यसारः ।। शिवपदमकरन्दस्यन्दिनीय निबद्धा मदयतु कविमृङ्गान्मातृकापुष्पमाला ॥१७॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदाद्यशंकर भगवत्पादाचार्यव0प्रणीता श्रीमंत्रमातृकापुष्पमाला सम्पूर्णा ॥ ॐ
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy