SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वला . हिन्दोलद्युतिहोरपूरिततरे हे राङ्गदे कङ्कणे । मञ्जीरौ मणिकुण्डले मुकुटमप्यर्धेन्दुचुडामणि ___ नासामौक्तिकमगुलीयकटको काञ्चीमपि स्वीकु ॥६॥ सर्वाङ्गे धनसारकुंकुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलकं च भालफलके गोरोचनापत्रकम् । गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽश्चितं ___ कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ।।७।। कल्हारोत्पलमल्लिका कुरवकैः सौवर्णपंकेसहैं___ र्जातीचम्पकमालतीबकुलकैर्मन्दारकुलादिभिः । केतक्या करवीरकैर्बहुविधै. क्लुप्ताः सजो मालिका संकल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ।।८।। हन्तार मदनस्य नन्दयसि येरगैरनङ्गाज्ज्वलै यभृङ्गावालनीलकुन्तलभरैबेघ्नाास तस्याशयम् । तानीमानि तवाम्ब कामलतराण्यामोदलीलागृहा. ___ण्यामोदाय दशाङ्गगुलघृतधूपैरहं धूपये ।।९।। लक्ष्मीमुज्ज्वलयामि रत्ननियहोद्भास्वत्तरे मन्दिरे मालारूपविलाम्बतैमर्माणमयस्तम्भेषु संभावितैः । चित्रोटकपुत्रिकाकरधृतैर्गव्यो तैर्वधित दिव्योर्दीपगणैधिया गिरिसुते संतुष्टये कल्पताम ॥१०॥ ह्रींकारेश्वरि तप्तहाटककृतैः स्थालोसहभृत दिव्यान्नं धृतसूपशाकभरितं चित्रान्नभेदं तथा । दुग्धान्नं मधुशर्कगदधियुत माणिक्यपात्र स्थितं माषापूपसहस्रमम्व सफल नैवेद्यमावेदये ॥११॥
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy