SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३४ पुरतो वर्धिनी त्रस्थिनाम्भमा बिन्दु - त्रिकोण षट्कोण-वृत्त - चतुरत्रात्मकं मण्डलं मत्स्यमुद्रया निर्माय चतुरस्त्रस्य अग्नीशनैर्ऋत्यवायु कोणेषु मध्ये पूर्वादिदिक्षु च क्रमेण - ३ ऐ हृदयाय नमः | ३ क्लीं शिरसे स्वाहा | ३ सौः शिखायै वषट् । ( अत्र ३ = ऐं ह्रीं श्रीं ज्ञेयम् ) इति पुष्पै षडङ्गमभ्यचयेत् । तत अस्त्राय फडिति क्षालितश्रीं अं दशकलात्मने वह्निमण्डलाय सामान्यार्ध्यपात्राधाराय नमः । इति निधाय अग्निमण्डलत्वेन विभाविते तस्मिन् स्वप्रादि प्रादक्षिण्येन - ३. यं धूम्रार्चिषे नमः । ३ र ऊष्मायै नमः । ३ लं ज्वलिन्यै नमः । ३ वं ज्वालिन्यै नमः । ३ शं विस्फुलिंगिन्यै नमः । ३ षं सुश्रियै नमः । ३ सं सुरूपायै नमः । ३ हं कपिलायै नमः 1 ३ कं हव्यवाहायै नमः । ३ क्षं कव्यवाहायै नमः । आधारोपरि अस्त्रक्षालितं शंखं सूर्यमण्डलाय सामान्यार्घ्यपात्राय नमः । इते संस्थाप्य सूर्यमण्डलात्मकतया व्यातस्य पूर्वोक्तक्रमेण इति दश हेकलाः सम्पूज्य ॐ ऐं ह्रीं श्रीं द्वादशकलात्मने ३ छं दं सुषुम्णायै नमः । ३ कं भं तपिन्यै नमः । ३ ख ब तापिन्यै ३ जं थं भोगदार्थ ३ झं तं farst ३ णं बोधिन्य ३ गंफ धूम्रा ३६ प मरिच्ये ३ ड नं ज्वालिन्यै ३ चंध रुच्ये 1 इति द्वादश सूर्यकलाः सम्पूज्य तस्मिन् शंखे ३ टं ढ धारिण्यै ३ ठ ंड क्षमाये 10 12 ३ ऐं कवचाय हुम् ३ क्लीं नेत्रत्रयाय वौषट् । ३ सौः अस्त्राय फट् ! 19 1." L 20 2.0 10 I
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy