SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २९ ॐ ऐं हीं श्रीं ऐं क्लीं सौः ओं पं फं बं भं में औं कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् । ॐ ऐं हीं श्रीं ऐं क्लीं सौः अं यं रं लं वं शं षं स ह ळ क्षं अः करतलकरपृष्ठाभ्यां नम , अस्त्राय फट् । एवं करषङ्गडन्यासौ कृत्वा ध्यायेत् । आधारे लिंगनामौ प्रकटितहृदये तालुमूले ललाटे द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्थे चतुष्के । वासान्ते बालमध्ये डफकठसहिते कण्ठदशे स्वराणां हंक्षं तत्त्वार्थयुक्त सकलदलगतां वर्णरुपां नमामि ॥ इति ध्यात्वा । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः अं नमः, आं नमः इं...अः नमः ईति कण्ठमध्ये घोडयदले । ॐ ६ के खं...ठ इति द्वादशवर्णान हृदये द्वादशदले । ॐ ६ डं ढ'...फ इति दशवर्णान् नाभौ द्वादशदल । ॐ ६ बं भं...ल इति षड्षर्णान् गुह्ये षट्दले । ॐ ६ वं शं ष सं इति चतुरो वर्णान् आधारे चतुर्दले । ॐ ६ ह क्ष इति द्वौ वौँ भ्रमध्ये द्विदले न्यसेत् । इति अन्तर्मातृकान्यासः। अथ बहिर्माकान्यासः । तत्र मातृकाध्यानम् । पञ्चाशद्वर्णभेदैविहितवदनदोः पादह्रत्कुक्षिवक्षोदेशां भास्वत्कपर्दिकलितशशिकलामिन्दुकुन्दावतासम् । अक्षत्रक्पूर्णकुम्भां लिखितवरकरां त्रोक्षणामब्जसंस्था मच्छाकल्पामतुच्छस्तनजघनभरां भारती नां नमामि ।। इति ध्यात्वा पञ्चपूजां कृत्वा सर्वाङ्गेषु न्यसेत् ।
SR No.032147
Book TitleVidyopasna
Original Sutra AuthorN/A
AuthorHimmatram Mahashankar Yagnik
PublisherYogesh Yagnik
Publication Year1987
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy