SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पञ्चन् अष्टन् (अष्टा) दशन् षट् । पञ्च । पञ्च । षट् । पञ्चभिः । षभिः । पञ्चभ्यः । । षड्भ्यः । पञ्चभ्यः । षड्भ्यः । पञ्चानाम् । षण्णाम् । पञ्चसु । । षट्सु । पञ्च । षट् । अष्ट - अष्टौ । दश । अष्ट - अष्टौ । दश । अष्टभिः-अष्टाभिः । दशभिः । अष्टभ्यः-अष्टाभ्यः । दशभ्यः। अष्टभ्यः-अष्टाभ्यः । दशभ्यः । । अष्टानाम् । दशानाम् । अष्टसु - अष्टासु । | दशसु । अष्ट - अष्टौ । दश ! Note - a सप्तन, नवन् । ३५ पञ्चन् प्रमाणे १२१३. b दशन् प्रमाणे एकादशन् थी नवदशन् सुधीन थो ३२॥. - - - - - - . . . संभ्या ५२७ : • એક, બે વગરે સંખ્યાવાચક કહેવાય • પહેલો, બીજો, વગેરે સંખ્યાપૂરક કહેવાય સંખ્યાવાચક संध्या५२४ Note . A । एक प्रथम, अग्रिम, आदिम ।। सप्तन् थी दशन् सुधीन। : द्वि, त्रि : द्वितीय, तृतीय । : मां न् न तो५ री - चतुर् चतुर्थ, तुर्य, तुरीय । : म ॥3थी संध्या५२७ पञ्चन्-षष् : पञ्चम, षष्ठ । । ने. u.त.सप्तन् - सप्तमः । B एकादशन् थी नवदशन् भने न् यो५२॥ी संभ्या५२७ जन.. त. एकादशन् एकादशः। C 1. विंशति धी०५२नी संध्यामi 'तम' प्रत्यय साथी संध्या५२७ जने... विंशतितमः । त्रिंशत्तमः । एकत्रिंशत्तमः । . .... ...... ..... .... . 72
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy