SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ સંખ્યા વાચક શબ્દો १ एक ६ षष् २ द्वि ७ सप्तन् ३ त्रि ८ अष्टन् ४ चतुर् ९ नवन् ५ पञ्चन् १० दशन् ११ एकादशन् १६ षोडशन् । १२ द्वादशन् । १७ सप्तदशन् । १३ त्रयोदशन् १८ अष्टादशन् । १४ चतुर्दशन् । १९ नवदशन् एकोनविंशति । १५ पञ्चदशन् । २० विंशति । एक, द्वि, त्रि कोरेनाइयो સ્ત્રી, ૫૦ स्त्री० । पुं० । एकः । एका । द्वौ । एकम् । एकाम् ।। द्वौ । एकेन । । एकया । । द्वाभ्याम् । एकस्मै । । एकस्यै ।। द्वाभ्याम् ।। एकस्मात् । एकस्याः ।। द्वाभ्याम । एकस्य ।। एकस्याः । द्वयोः । एकस्मिन् । एकस्याम् । द्वयोः । एक । । एके । द्वौ । । द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः પું त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः। त्रयाणाम् । त्रिषुः । त्रयः । સી पुं० સ્ત્રી, तिम्रः । चत्वारः ।। चतस्रः । तिम्रः । चतुरः । । चतस्रः । तिसृभिः । चतुर्भिः ।। चतसृभिः । तिसृभ्यः ।। चतुर्व्यः ।। चतसृभ्यः । तिसृभ्यः । चतुर्व्यः । चतसृभ्यः । तिसृणाम् । चतुर्णाम् ।। चतसृणां । तिसृषु । । चतुर्षु । । चतसृषु । तिम्रः । । चत्वारः । चतस्रः । નપુંસકમાં રૂપો एकम् । द्वे ।। त्रीणि । एकम् । द्वे ।। त्रीणि । संसाधन त्रीणि । चतुर् + चत्वारि एक पोरेन। चत्वारि | onीयो પેલિંગ પ્રમાણે કરવા 71
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy