SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 1 1 1 सज् کر در ی 1 ૫. અંત્ય વ્યંજનમાં થતા ફેરફાર (વ્યંજન થી શરુ થતા પ્રત્યય પૂર્વે वाच् + वाक् - वाग् । || राज् + राट्-ड् । पयोमुच् + पयोमुक् - ग् । सृज् + सृट्-ड् भिषज् + भिषक् - ग् । लिह + लिट्-ड् सक् - ग् । तुरासाह् + तुरासाट्- ड् । दिश् + दिक् - ग् । विश्ववाह - विश्ववाट - ड् । दृक् - ग् । त्विष् + त्विट् - ड् । स्पृश् स्पृक् - ग् । विश् + विट् - ड् । मृश् + मृक् - ग् । प्रच्छ प्रट - ड् । उष्णिह + उष्णिट् - ड् । देवेज देवेट - ड् । भृज्ज् + भूट - ड् । सुवृश्च् + सुवृट् - ड् । उपानह - उपनद् - त् । दृश् 1 1 1 ડબલ રર मुह + मुक्-ग् तेम०४ मुट्-ड् । नश् + नक्-ग्-नट् - ड् । स्निह् + स्निक्-ग्तेम०४ स्निट्-ड् । तक्ष् + तक्-ग्-तट - ड् । स्नुह् + स्नुक्-ग् तेभ स्नुट्-ड् । द्रुह् + ध्रुक्-ग्-ध्रुट् - ड् । ६. श् (विश्)छ (प्रच्छ) तथा व्रश्च् (वृश्च्), भ्रस्ज् (भृस्ज्), सृज, मृज, यज, राज, भ्राज 2 शोभात्य व्यंजनो थाय छ. अनेसा नो ट्, ड् थाय छे.u.त.विश् + विष् - विट् - विड् । - નપુંસક ક્ષ બનાવવાના નિયમ ૧. કારાંત સિવાયના નામોને પ્રથમા બહુવચન અદ્વિતીયા બહુવચનમાં ઉપાંત્યે નઉમેરાય છે. si.a. जगत् + जगत् + इ = जग + न् + त् + इ = जगन्ति । श्रेयस् + श्रेयस् + इ = श्रेयास् + इ (नीयन नियमयी Gui Ra) श्रेया + न् + स् + इ = श्रेयांसि । विद्वस् + विद्वा + न् + स् + इ - विद्वांसि । 27
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy