SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ute राजन् + राजन् + अस् = राज्ञः । ५२न्तु...आत्मन् + आत्मन् + अस् = आत्मनः । b अन् अंतनभोन अ नो पुलिस/स्वाशिमा सप्तमी એકવચન પ્રત્યય પૂર્વે વિત્યે લોપ થાય છે. __ud. राजन् + इ = राज्ञि अथ राजनि । २.वस् नमो भi eAl& प्रत्यय पूर्ववस्नो उस् थाय, अने. २॥ उस् पूर्व इ लोय तो दोपाय. u.d. विद्वस् + विद्वस् + अस् = विदुषः, विदुषा त्या सेदिवस् + सेदिवस् + अस् - सेदुषः, सेदुषा suilt | વ્યંજનાદિ પ્રત્યય માટેના નિયમ eir प्रत्ययनी पूर्व.... १. अन् इन् अंतनभोमांत्य न्होपाय. u.त. राजन् + भ्याम् = राजभ्याम् । २. वस् त नभोमा स् नो द्थाय छे. au... विद्वस् + भ्याम् = विद्वद्भ्याम् । 3. अस् तपमानामोमा स्नो ओ थाय छे. u.त. मनस् + भ्याम् = मनोभ्याम् । બાકીના ૬ અંતવાળા નામોમાં નોર્થાય છે. __ud चक्षुस् + भ्याम् = चक्षुाम् । ૪. તાલવ્ય વ્યંજન સંતવાળા નામોમાં તાલવ્ય વ્યંજનનો भने दिश् । श्नो क् ग् थाछ. u.त. वाच् + भ्याम् = वाग्भ्याम् । वाच् + सु - वाक्षु । दिश् + भ्याम् = दिग्भ्याम् । ५२न्तु... राज् विश् द्विष् भी ट्, ड् भने द्रुह् मुह स्नुह स्निह मां क्, ग् अनेट, ड् थाय. ते उपानह भो त् द्याय. 26
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy