SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ रथिकाश्च अश्वारोहाश्च बदराणि च आमलकानि च सेनानासंग ईल. વનસ્પતિ વગેરે - प्लक्षाश्च न्यग्रोधश्च बदरामलकम् । प्लक्षन्यग्रोधम् 1 परन्तु बदरं च आमलकं च बदरामलके । रथिकश्च अश्वारोहश्च रथिकाश्वारोहौ । प्लक्षश्च न्यग्रोधश्चेति प्लक्षन्यग्रोधौ । = = = = એકવચનમાં હોવાથી તરેતર સમાસ થયો. ૭) અનિયમિત સમાહાર • गावश्च अश्वाश्च = गवाश्वम् । • पुत्राश्च पौत्राश्च पुत्रपौत्रम् । • स्त्रीकुमारम् । • उष्ट्रखरम् । • उष्ट्रशशम् । • मासशोणितम् । • दर्भशरम् । • दासीदासम् । • तृणोपलम् । छत्याहि... ૮) નિત્ય ઇતરેતર - = रथिकाश्वारोहम् । • दधि च पयश्च दधिपयसी । • सर्पिमधुनी । • ऋक्सामे । ● शुक्लकृष्णौ । • इध्माबर्हिषी । अध्ययनतपसी । • आद्यवसाने । उलूखलमूसले । • वाङ्मनसे ( विशेष नियभथी मनस् भां अभेशयो)। ૯) કુન્દ્વ સમાસમાં શબ્દમાં થતા ફેરફાર • • द्यौश्च पृथिवी च • द्यावाभूमि । द्यावाक्ष्मे । = = = 99 = जायापती, जम्पती, द्यावापृथिव्यौ । • द्यौश्च पृथिवी च = रोदसी । उषासासूर्यम् । दम्पती । स्त्रीपुंसौ । स्त्री च पुमांश्च दाराश्च गावश्च = दारागवम् । नक्तं च दिवा च = नक्तदिवम् । अहनि च दिवा च = अहर्दिवम् । • उषश्च सूर्यश्च • जाया च पतिश्च • अक्षिणी च भ्रुवौ च • धेनुश्च अनड्वान् च = अक्षिभ्रुवम् । धेन्वडुहौ । • ऊरु च अष्ठीवन्तौ च = ऊर्वष्ठीवम् । 10 रात्रिन्दिवम् । • रात्रौ च दिवा च 3. एकशेष द्वन्द्व લક્ષણ છે એક જ શબ્દ બે વાર અથવા તેથી વધારે વાર સાથે આવે અથવા એક જ વર્ગના એક સ્ત્રીલિંગ અને એક પુંલ્લિંગ એમ બે શબ્દો આવે તો તેનો સમાસમાં એક જ પદ રાખી શેષ પદનો લોપ કરવો તે. A. એક શબ્દ બેકે વધુ વાર આવે ત્યારે એકવાર દ્વિવચન કે બહુવચનમાં લખાય ત • रामश्च रामश्च, रामश्च रामाः । = = - •
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy