SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ = आहारनिद्राभयम् । ૨) સમાસમાં ઉજનીચેના સપનોમાં થાય.. १. शरी२in + हस्तौ च पादौ च (एतेषां समाहारः) = हस्तपादम् । २.१- म नसा वैरी - सर्पनकुलम् । 3. 400 साधन. वेणुश्च मृदङ्गं च = वेणुमृदङ्गम् ४. सिपाय 34 + शाकश्च अपूपश्च = शाकापूपम् शुहोय तो- शब्दश्च स्पर्शश्च = शब्दस्पर्शी । ५.७१ पाय ०६ + यूका च लिक्षा च =यूकालिक्षम् । ६. भिन्नलिंगाणानदी अशियायी नाम मगा च शोणश्च = गंगाशोणम् ।। ___ कोसलाश्च कुरुक्षेत्रं च = कोसलकुरुक्षेत्रम् । नोट:-A समानलिंग होय तो न थाय. and. गङ्गा च यमुना = गङ्गायमुने इमे । B ગ્રામ કે નગર વાચક શબ્દ હોય તો ન થાય u.त. सुरतश्च भरुचश्च = सुरतभरुचौ । 3) विस्ये समाहार-समास.१६, भूत, धान्य, मसात पशुपायी. पंजीनामनो तथा पूर्व । अपर, अधर । उत्तर वडवा सानो विधे समाहार. ... वृक्ष + आम्रश्च नीबश्च = आम्रनींबौ । मृग - रुरुकृष्णसारम्-रुरुकृष्णसाराः । तृण + कुशकाशम् कुशकाशाः । धान्य + यवगोधूमम् यवगोधूमाः । पंखी + शुककपोतम् - शुककपोताः। म+ अश्ववडवम् - अश्ववडवौ । पूर्वापरम् - पूर्वापरे । ___अधरोत्तरम् - अधरोत्तरे । ४) ५२ (२/3) नियम माटेना विशेष नियमो 1 ८६u A६न अंत.. uaeय द्, ष, ह होय तो तेमा अ मेय. . वाक् च त्वक् च = वाक्त्वचम् ।। 2 अंत्यही ५२ ६२५ थाय.ए - ऐ नो इसने औ-औ नो उथाय छे. u... यूका च लिक्षा च-यूकालिक्षम् ।धानाश्च शष्कुल्यश्च = धानाशष्कुलि ૫) ગુણવાચક શબ્દ પરસ્પર વિરોધી હોય તો વિકલ્પ સમાહાર થાય. ud.सुखं च दुखं च = सुखदुखम् अया सुखदुःखे । ૬) નીચેના શબ્દો બહુવચનમાં હોય તો જ સમાહાર થાય. 98
SR No.032142
Book TitleSankalit Sanskrit Niyamavali
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Divyaratnavijay, Abhayshekharsuri
PublisherJayaben Ratilal Shah Jain Pathshala
Publication Year
Total Pages136
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy