SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ द्वितीयं जवनिकान्तरम् विदूषकः-ता मरगअपुंजादो पिअवअस्सं आणिअ तमालविड. वंतरि ठाविअ एदं पच्चक्खं करइस्सं । (तथा नाटयित्वा । राजानं प्रति।) भो भो, उट्टिअ पेक्ख णिअहिअअसमुद्दचंदलेहं । (राजा तथा करोति ।) (ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमजरी ।) कर्पूरमञ्जरी-कहिं पुण विअक्खणा ? विचक्षणा—(तामुपसृत्य । ) सहि ! कीरदु देवीए समादिटुं । राजा-वअस्स ! किं पुण तं ? विदूषकः-तमालविडवंतरिदो भविअ जाण । ( राजा तथा करोति ।) प्रयाति । अशोकशाखी पुनरनिपातैविवेकशाली विरलो हि लोके ॥' इति च । अत्रापि च्छेकानुप्रासः । इदानीं तत्संपादयिष्यति । विदूषकः तन्मरकतपुञात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतत्प्रत्यक्ष कारयिष्यामि । भो भोः, उत्थाय प्रेक्षख निजहृदयसमुद्रचन्द्रलेखाम्। निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कपूरमञ्जरी ताम् । कर्पूरमअरीक्व पुनर्विचक्षणा? विचक्षणासखि ! क्रियतां देव्या समादिष्टम् । कुरबकादीनां दोहददानमित्यर्थः । राजावयस्य ! किं पुनस्तत् ? विदूषकःतमालविटपान्तरितो (भूत्वा) जानीहि ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy