SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी विदूषकः-एदं तं मरगअपुंजं । इह उवविसिअ पिअवअस्सो पडिवालेदु तं । संझा वि संणिहिदा वट्टदि । (उभौ तथा कुरुतः।) राजा-अइसिसिरं पि हिमाणिं संतावदाइणि मज्झण्णवेलं अणुहवामि । विदूषकः-ता लच्छीसहअरो खणं चिट्ठदु देवो, जाव अहं सिसिरोवआरसामग्गि संपादेमि । ( इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च।) किं पुण एसा विअक्खणा इदो णिअडिआ आगच्छदि । राजा—संणिहिदो संकेदकालो कहिदो 'मंतीहिं पि । (स्मृत्वा । मदनाकूतममिनीय।) किसलअकरचरणा वि हु कुवलअणअणा मिअंकवअणा वि। अहह णवचंपंअंगी तह वि हु तावेइ अच्चरिअं ॥ ४२॥ विदूषकःएतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवस्यः प्रतिपालयतु ताम् । संध्यापि संनिहिता वर्तते। वयस्येति संबुद्धिश्च । 'विदूषकेन वक्तव्यो वयस्येति च भूपतिः । इत्युक्तेः । राजाअतिशिशिरामपि हिमानी संतापदायिनी (मध्याह्नवेलां ) अनुभवामि । 'हिमानी हिमसंहतिः' इति त्रिकाण्डी। विदूषकः तलक्ष्मीसहचरः क्षणं तिष्ठतु देवः, यावदहं शिशिरोपचारसामग्री संपादयामि । किं पुनरेषा विचक्षणा इतो निकटा आगच्छति । तल्लक्ष्मीः तत्कान्तिः, तन्मात्रसहाय इत्यर्थः । राजासंनिहितः संकेतकालः कथितो मत्रिभ्यामपि। किसलयकरचरणापि खलु कुवलयनयना मृगाकवदनापि। अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥ 1'सहीहिं' इति पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy