________________
1) सहि न संपदं अजअदि, तं सुवण जो
प्रथमं जवनिकान्तरम्
२१ विचक्षणा-(विहस्य) णिअकंतारत्तणजोग्गं ते वअणं । विदूषकः-किं'पि उदारवअणा तुमं पढ ।
देवी-(किंचित्स्मित्वा ।) सहि विअक्खणे! अम्हाणं पुरदो तुवं गाढकइत्तणेण गवुत्ताणा भोसि । ता पढ संपदं अजउत्तस्स पुरदो स कदं किंपि कव्वं । जदो तं कवं जं सभाए पढीअदि, तं सुवणं जं कसवट्टिआए णिवडदि, सा घरिणी जा पदि रंजेदि, सो पुत्तो जो कुलं उज्जलेदि।
विचक्षणा–जं देवी आणवेदि । (इति पठति ।) जे लंकागिरिमेहलाहिँ खलिदा संभोअखिण्णोरई
फारप्फुल्लफणावलीकवलणे पत्ता दरिहत्तणं । विचक्षणानिजकान्तारञ्जनयोग्य ते वचनम् । खबुद्धिमेव केवलमाश्रित्य रञ्जयसीति भावः । विदूषकःतदुदारवचने ! त्वं पठ। देवीसखि विचक्षणे ! अस्माकं पुरतस्त्वं गाढकवित्वेन गर्वोत्ताना भवसि । अतिगर्वायस इति भावः । तत्पठ सांप्रतमार्यपुत्रस्य पुरतः स्वयं कृतं किमपि काव्यम् । यतस्तत्काव्यं यत्सभायां पठ्यते, तत्सुवर्ण यत्कषपष्टिकायां निवर्तते, सा गृहिणी या पति रजयति, स पुत्रो यः कुलमुज्वलयति ।। 'सर्वस्वीमिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेरार्यपुत्रस्येत्युक्तम् । विचक्षणायद्देव्याज्ञापयति । जे इति । ये लङ्कागिरिमेखलायां स्खलिताः संभोगविझोरगी
स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् । । 'ता उदारवअणे' इति टीकादृतः पाठः।