SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः द्रोणादुपार्जितधनुर्निगमप्रकर्षा त्सर्वानपि स्थितवतो वयसि प्रकाशे। भ्रातृशतं तव हनिष्यति भीमसेनः .. काले गदप्रहरणो रणकर्मशौण्डः॥ ५३॥ ततध, दोर्दण्डमण्डलितचण्डगदाप्रहारै रामूलतस्तडदिति त्रुटितोरुसंधेः। दुर्योधनस्य विकटां मुकुटाग्रपीठी द्राग्लोठयिष्यति रणे चरणेन भीमः ॥ ५४॥ शकुनिः-निर्गच्छत वनवासाय । को हि द्यूतजितानामुद्विजते मौखर्येण ! (इति निष्क्रान्ताः सर्वे ।) इति महाकविश्रीराजशेखरकृते प्रचण्डपाण्डवापरनानि बालभारते नाटके द्वितीयोऽङ्कः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy