SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १६ बालभारतम् तस्यैतस्य स एष दूषणकणः कारुण्यपुण्यात्मनः पात्रापात्र विवेचनं न यदभूत्सर्वस्वदानेष्वपि ॥ ६२ ॥ द्रौपदी - यो यादवकुमारोऽपि भूत्वा अनाखादितकादम्बरीरसः स एतस्य गुणो दोषो वा क्रियताम् । बन्दी यागकुण्डशिखिगर्भसंभवं वन्द्यते न तु करेण लङ्घयते । इत्युदीर्य चतुरोक्ति सात्यकिः पूजया परिहरत्ययं धनुः ॥ ६३ ॥ ( परिक्रामितकेन । ) शिशुपाल महीपालो मेकलानां कुलोद्भवः । अयं सजयनिर्घोषो दमघोषसुतः परः ॥ ६४ ॥ पाणिप्रस्थैर्बकुलसुमनः सौरभं यो मिमीते दंपत्योर्यः सुरतसमरे सौख्यसंख्यां करोति । यश्च ज्योत्स्नां चुलकपटलैः काममाचामतीन्दोः शक्तः स्तोतुं यदि स निखिलान्यस्य कीर्त्यद्भुतानि ॥ ६५ ॥ द्रौपदी — यो निर्जितसुरासुरः । बन्दी - दक्षिणं करमुपैति वामतो वाममञ्चति च दक्षिणादिति । दूरतोऽस्य नृपतेर्गुणार्पणं धारणेऽपि धनुषो विडम्बना ॥ ६६॥ ( परिक्रामितकेन । ) सत्यसंधो जरासंधः कान्तदिग्वलयो बलैः । अत्रैष राजते राजा मागधो मगधस्तुतः ॥ ६७ ॥ अस्यासमं समरकर्म दिक्षमाणै दषद्वयं फणिभिरापि चमूरजस्तः । यत्कूणितेक्षणतया न कबन्धनृत्तं दृष्टं श्रुतो न च महाभटसिंहनादः ॥ ६८ ॥ द्रौपदी – यो जननीजनितदेहखण्डयुगलो जरया राक्षस्या संघित इति जरासंधो भूपतिः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy