SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ कविः. अयं श्लोकः सूक्तिमुक्तावलि - सुभाषितहारावल्यो राजशेखर श्लोकबहिर्भूतस्तत्समीप एव तिष्ठति. भाति चायमपि राजशेखर स्यैवेत्यतोऽत्र गृहीतः. मास्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे । इतीव स कृतो धात्रा कविरत्नाकरोऽपरः || (सूक्तिमुक्तावलिः, सुभाषितहारावलिः . ) हरविजय काव्यकर्ता नवमशतकोत्तरभागे कश्मीरदेशे समुत्पन्नो रत्नाकरमहाकविः प्रसिद्ध एव. तौ शूद्रककथाकारौ रम्यौ रामिलसौमिलौ । काव्यं ययोर्द्वयोरासीदर्धनारीश्वरोपमम् ॥ ( सुभाषितहारावलिः. ) सौमिलस्य नाम मालविकाग्निमित्र प्रस्तावनायां वर्तते तेन कालिदासात्सौमिलस्वस्मादपि शूद्रकः प्राचीनः 'सव्याधेः कृशता' इत्यादिश्लोकः शार्ङ्गधरपद्धतौ शमिल सौमिलयोर्नाम्ना समुद्रतः 'परपुरुषादिव सवितुः' इत्यादिरामिलश्लोकः सुभाषितावलावप्यस्ति . यथार्थता कथं नाम्नि मा भूद्वररुचेरिह | व्यधत्त कण्ठाभरणं यः सदा रोहणप्रियः || (सूक्तिमुक्तावलिः. ) कात्यायनापरनामा वररुचिः प्रसिद्ध एव तत्कृतो व्याकरणवार्तिकपाठः प्राकृतसूत्राणि च सर्वत्र सुलभान्येव सुभाषितावल्यादिषु बहवो वररुचिकृताः श्लोकाः समुपलभ्यन्ते, तस्मात्किमपि काव्यमपि वररुचिना कृतमेव. के वैकटनितम्बेन गिरां गुम्फेन रञ्जिताः । निन्दन्ति निजकान्तानां न मौग्ध्यमधुरं वचः ॥ ( सूक्तिमुक्तावलिः, सुभाषितहारावलिः . )
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy