SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ चतुर्थ जवनिकान्तरम् १२१ विदूषकः-भो वअस्स ! भामरीओ दिजंतु । हुदवहे लाजंजलीओ खिप्पिजंतु। (राजा भ्रमणं नाटयति । नायिका धूमेन व्यावृतमुखी तिष्ठति । राजा परिणयति । राज्ञी सपरिवारा निष्कान्ता।) भैरवानन्दः-विवाहे दक्खिणा दिजदु आचारिअस्स । राजा-दिजदु । वअस्स ! गामस ते दिण्णं । विदूषकः-सोत्थि होदु । (इति नृत्यति ।) भैरवानन्दः-महाराअ ! किं ते पुणो अ पिसं कुणोमि ? राजा-जोईसर ! कमवरं पिअं वदि । जदो,कुंतलेसरसुआकरफंसप्फारसौक्खसिढिलीकिदसग्गो। पालएमि वसुहातलरजं चक्कवट्टिपअवीरमणिजं ॥२१॥ तधा वि इदं होदु दाव । • विदूषकः भो वयस्य ! भ्रामर्यो दीयन्ताम् । हुतवहे लाजाजलयः क्षिप्यन्ताम् । भैरवानन्दःविवाहे दक्षिणा दीयते आचार्यस्य । राजादीयते । वयस्य ! ग्रामशतं ते दत्तम् । विदूषकःखस्ति भवतु। भैरवानन्द:महाराज ! किं ते पुनरपि प्रियं करोमि ? राजायोगीश्वर ! किमपरं प्रियं वर्तते ? यतः, कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः । पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् ॥ तथापीदं भवतु तावत् । 1 अस्याये वैतालिकः-सुहाअ भोदु विवाहमहूसवो देवस्स' इति पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy