SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० - कर्पूरमञ्जरी राज्ञी-अजउत्त ! एसो उवज्झाओ अजकविजलओ चिट्ठदि । ता कीरदु अग्गिआरिअं। विदूषकः-एस सज्जो म्हि । भो वअस्स ! उत्तरीए गंठिं दाइस्सं दाव । हत्थेण हत्थं गेण्ह कप्पूरमंजरीए । राज्ञी-(सचमत्कारकम् । ) कुदो कप्पूरमंजरी ? भैरवानन्दः-(तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्टतरं भुल्लो सि । जदो कप्पूरमंजरीए घणसारमंजरि ति णामंतरं जाणासि । राजा-(करमादाय ।) जे कंटआ तिउसमुद्धफलेसु होंति जे केअईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ 'सरीरदिण्णा ते सुंदरीअ बहला पुलअंकुरिल्ला ॥ २० ॥ राशी ---- आर्यपुत्र ! एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वम्याचार्यकम् । विदूषकःएष सजोऽस्मि । भो वयस्य ! उत्तरीये ग्रन्थि दास्यामि तावत् हस्तेन हस्तं गृहाण कर्पूरमजर्याः । राशीकुतः कर्पूरमञ्जरी? भैरवानन्दःत्वं सुष्टुतरं भ्रान्तोऽसि । यतः कर्पूरमजर्या घनसारमजरीति नामान्तरं जानासि । राजाये कण्टकास्त्रपुसमुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलीषु । स्पर्शन नूनमिह मम शरीरस्य ते सुन्दर्या बहलाः पुलकाङ्कुराः ॥ 1 ‘सरीरअस्स' इति टीकापाठः। 2 "कुराओ' इति टीकादतः पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy