SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ११८ कर्पूरमञ्जरी भैरवानन्द:--पुत्ति कप्पूरमंजरि ! तं जेव कीरदु । (कर्पूरमजरी निष्क्रान्ता।) -राज्ञी-(रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा ।) अए, साक्खिदाए विडं बि म्हि । (स्वगतम्।) झाणविमाणेण णिव्विग्धपरिसप्पिणा तं आणेदि महाजोई (प्रकाशम्।) सहीओ! जं जं णिवेदिदं तं तं लहुअंगेव्हिअ आसच्छध । (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य । ) अहो सारक्खिदा । भैरवानन्दा-देवि ! उवविस । महाराओ वि आअदो जेव वदि। (ततः प्रविशति राजा विदूषकः कुरङ्गिका च ।) भैरवानन्दः-आसणं महाराअस्स । ( सर्वे यथोचितमुपविशन्ति ।) राजा-(नायिकां प्रति । ) एसा सा कप्पूरमंजरी । सरीरिणी मअरद्धअपारिद्धिओ देहतरसंठिदा सिंगारसवरचावलट्ठी दिवससंचारिणी पुण्णिमाचंदचंदिआ । अवि अ गुणगुणमाणिक्कमंजूसा भैरवानन्द:पुत्रि कर्पूरमजरि । तथैव क्रियताम् । राज्ञीअये, सादृश्येन विडम्बितास्मि । ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामानयति महायोगी। सख्यः। यद्यन्निवेदितं तत्तद्गृहीत्वागच्छत । अहो सादृश्यम् । भैरवानन्दःदेवि ! उपविश । महाराजोऽप्यागत एव वर्तते। . भैरवानन्दः-. आसन महाराजस्य । एषा शरीरिणी मकरध्वजपापर्धिका देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव । 1 'देहतरेण संठिदा' टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy