________________
चतुर्थं जवनिकान्तरम्
११७
ते सरीरं ? (आकाशे । ) किं भणसि - मह सरीरे वेअणा समुप्पण्ण त्ति ?
राज्ञी - (स्वगतम् । ) ता पुणो तहिं गमिस्सं । ( प्रविश्य पार्श्वतोऽवलोक्य च) हला सहीओ ! विवाहोब करणारं लहु गेव्हिअ आअच्छा । ( इति परिक्रामति । )
( प्रविश्य कर्पूरमञ्जरी तथैवास्ते । )
राज्ञी - ( पुरोऽवलोक्य । ) इअं कप्पूरमंजरी ।
भैरवानन्दः—च्छे विब्भमलेहे ! आणीदाईं विवाहोवअरणाई ! राज्ञी : - अध इं । किं पुण घणसारमंजरीसमुचिदाई आहरणाई विसरिआई । ता पुणो गमिस्सं ।
1
भैरवानन्दः — एवं भोदु ।
आकाश इति । 'किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुकमपि चेत्तत्स्यादाकाशभाषितम् ॥' इति भरतः ।
किं भणसि मम शरीरे वेदना [समुत्पन्नेति । ] ? ।
( देवी नाटितकेन निष्क्रामति । )
राशी
तत्पुनस्तत्र गमिष्यामि । हला सख्यः । विवाहोपकरणानि लघु गृहीत्वागच्छत । राशी
इयं कर्पूरमञ्जरी । भैरवानन्दः
वत्से विभ्रमलेखे ! आनीतानि विवाहोपकरणानि ।
देवी
आनीतानि, किं पुनर्घनसारमञ्जरी समुचितान्याभरणानि विस्मृतानि । तत्पुन
गमिष्यामि । भैरवानन्दः - एवं क्रियताम् ।
――
---