SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ चतुर्थं जवनिकान्तरम् ११७ ते सरीरं ? (आकाशे । ) किं भणसि - मह सरीरे वेअणा समुप्पण्ण त्ति ? राज्ञी - (स्वगतम् । ) ता पुणो तहिं गमिस्सं । ( प्रविश्य पार्श्वतोऽवलोक्य च) हला सहीओ ! विवाहोब करणारं लहु गेव्हिअ आअच्छा । ( इति परिक्रामति । ) ( प्रविश्य कर्पूरमञ्जरी तथैवास्ते । ) राज्ञी - ( पुरोऽवलोक्य । ) इअं कप्पूरमंजरी । भैरवानन्दः—च्छे विब्भमलेहे ! आणीदाईं विवाहोवअरणाई ! राज्ञी : - अध इं । किं पुण घणसारमंजरीसमुचिदाई आहरणाई विसरिआई । ता पुणो गमिस्सं । 1 भैरवानन्दः — एवं भोदु । आकाश इति । 'किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुकमपि चेत्तत्स्यादाकाशभाषितम् ॥' इति भरतः । किं भणसि मम शरीरे वेदना [समुत्पन्नेति । ] ? । ( देवी नाटितकेन निष्क्रामति । ) राशी तत्पुनस्तत्र गमिष्यामि । हला सख्यः । विवाहोपकरणानि लघु गृहीत्वागच्छत । राशी इयं कर्पूरमञ्जरी । भैरवानन्दः वत्से विभ्रमलेखे ! आनीतानि विवाहोपकरणानि । देवी आनीतानि, किं पुनर्घनसारमञ्जरी समुचितान्याभरणानि विस्मृतानि । तत्पुन गमिष्यामि । भैरवानन्दः - एवं क्रियताम् । ―― ---
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy