SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चतुर्थ जवनिकान्तरम् विदूषकः-एवं णेदं । ण हु मअलंछणमंतरेण अण्णो मिश्रकमणिपुत्तलिअं पज्झरावेदि । ण हु सरअसमीरमंतरेण सेहालिआकुसुमुकरं विकासेदि। (ततः प्रविशति भैरवानन्दः ।) भैरवानन्दः-इअंसा वडतरुमूले णिभिण्णस्स सुरंगादुआरस्स पिधाणे चामुंडा । (हस्तेन प्रणम्य पठति ।) कप्पंतकेलिभवणे कालस्स पुरोऽसुराण रुहिरसुरं। जअ पिअंती चंडी परमेट्ठीकवालचसएण ॥ १८ ॥ (प्रविश्योपविश्य । ) अज वि ण णिग्गच्छदि सुरंगादुवारेण कप्पूरमंजरी। (ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी ।) कर्पूरमञ्जरी-भअवं ! पणमिज्जसि । भैरवानन्दः-उइदं वरं लहेसु । इह जेव उपविस । (कर्पूरमञ्जरी तथा करोति ।) विदूषकः एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तली प्रखेदयति । म खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति । भैरवानन्दः. इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधाने चामुण्डा । कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम् । जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥ अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी । कर्पूरमञ्जरीभगवन् ! प्रणम्यसे । भैरवानन्दःउचितं वरं लभख । इहैवोपविश । 1 पुराणरुहिरसुरं' इति टीकादृतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy