SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११४ - कर्पूरमञ्जरी दक्खिणा दिण्णा भविस्सदि, भट्टा वि चक्कवट्टी कदो होदि । तदो देवीए विहसिअ भणिदं जं आणवेदि भअवं तं कीरदि । अहं च विण्णविद् पेसिदा । गुरुस्स गुरुदक्षिणा सा दिण्णा । विदूषकः-(विहस्य।) ता उवक्खाणं । सीसे सप्पो देसंतरे वेजो । इह अज विवाहो, लाडदेसे घणसारमंजरी । राजा-किं ते भइरवाणंदस्स पहावो परोक्खो । (तां प्रति।) कहिं संपदं भहावाणंदो! सारङ्गिका-देवीए कारिदे पमदुजाणस्स मज्झट्ठिदे वडतरुमूले चामुंडाअदणे भइरवाणंदो देवीए समं आगमिस्सदि । ता अज दक्खिणाविहिदो कोऊहलपरो विवाहो । ता इह ज्जेव्व देवेण ठादछ । (इति परिक्रम्य निष्क्रान्ता।) राजा-वअस्स ! सव्वं एदं भइरवाणदस्स विअंभिदं ति तक्केमि । परिणेतव्या, येन गुरुदक्षिणा दत्ता भविष्यति, भर्तापि चक्रवर्ती कृतो भवति । ततो देव्या विहस्य भणितं यदादिशति भगवान् । अहं च विज्ञापयितुं प्रेषिता गुरोर्गुरुदक्षिगानिमित्तम् । विदूषकः एतत्तत्संविधानकं शीर्षे सर्पो देशान्तरे वैद्यः । इहाद्य विवाहो लाटदेशे घनसारमञ्जरी। राजाकिं ते भैरवानन्दस्य प्रभावो न प्रत्यक्षः ? कुत्र सांप्रतं भैरवानन्दः ? सारङ्गिका देव्या कारिते प्रमदोद्याने मध्यस्थिते वटतरुमूले चामुण्डायतने भैरवानन्दो देव्या सममागमिष्यति । तदद्य दक्षिणाविहितः कौतूहलपरो विवाहः । तदिहैव देवेन स्थातव्यम् । राजावयस्य । सर्वमेतद्धैरवानन्दस्य विजम्भितमिति तर्कयामि । 1 'गुरुदक्षिणाणिमित्तं' इति टीकानुगुणः पाठः । 2 एवं तं संविधाणभ' इति टीकाभिमतः पाठः। 3 'पहाओण पच्चक्खो' इति टीकापाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy