________________
१२
भासनाटकचक्रेऽपि च्छेकैः क्षिप्ते परीक्षितुम् । खप्नवासवदत्तस्य दाहकोऽभून्न पावकः ॥
(सूक्तिमुक्तावलिः.) केषांचन नाटकानां कर्ता भासकविः कालिदासात्याचीनः. यतो मालविकाग्निमित्रप्रस्तावनायां भासकवेर्नाम वर्तते. 'सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेमे भासो देवकुलैरिव ॥' इति हर्षचरितप्रारम्मे बाणभट्टः ‘पेया सुरा प्रियतमामुखमीक्षणीयं ग्राह्यः स्वभावललितो विकटश्च वेषः । येनेदमीदृशमदृश्यत मोक्षवम दीर्धायुरस्तु भगवान्स पिनाकपाणिः ॥' इति यशस्तिलकचम्प्वां भासकवेः श्लोकः, अन्येऽपि भासकवेः श्लोकाः सुभाषितावल्यादिषु प्राप्यन्ते. तत्कृतो प्रन्थस्तु नाद्याप्येकोऽप्युपलब्धः. किंतु स्वप्नवासवदत्तनाटकस्य 'संचितपक्ष्मकपाट-' इत्यायेकार्था श्रीमदभिनवगुप्तेन ध्वन्यालोकलोचनस्य तृतीयोहयोत उदाहृतास्ति.
कालारप्रतिश्चक्रे भीमटः पञ्चनाटकीम् । प्राप प्रबन्धराजत्वं तेषु खप्नदशाननम् ।।
(सूक्तिमुक्तावलिः, सुभाषितहारावलिः.) 'कलिञ्जरपतिः' इति पुस्तकान्तरपाठः. कालजरगिरिः प्रयागनगराद्वायुकोणे द्वादशयोजनान्तरे वर्तते. तदुपलक्षितदेशाधिपतिरयं भीमटः. 'दृष्टे चन्द्रमसि' इत्यादिश्लोकः सूक्तिमुक्तावलौ भीमटनाम्ना समुद्धृतोऽस्ति.
अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः। श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ।।
( शार्ङ्गधरपद्धतिः.) पुस्तकान्तरे ‘यच्चाण्डालदिवाकरः' इति पाठः.
दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायरी वाङ् निकृन्तति ।।
. (सूक्तिमुक्कावलिः.)