SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ चतुर्थ जवनिकान्तरम् १०५ राजा - (विहस्य ।) वअस्स ! लीलावणसच्छंदचारिणा केलिसूण किं भणिअं ? विदूषकः - ( सक्रोधम् । ) आ दासीए उत्त ! सूला अरणजोम्गो सि । (नेपथ्ये । ) सव्वं तुम्हारिसाहिंतो संभावीअदि, जदि मे ण होंति पक्खावलीओ । राजा - ( विलोक्य । ) कथं उड्डीणो विअ । ( विदूषकं प्रति । ) णिसा तणिवित्थरा तह दिणेसु वत्तणं ससी लहइ खंडणं तह अखंडबिंबो रई । निदाहदिअसेसु विष्फुरइ जस्स एस कमो कहं ण स विही तदो खुरसिहाहि खंडिज्जदि ॥ २ ॥ किं च, णिउणं सेवणिज्जो जइ सुहअसंगमो भोदि । जदो, राजा वयस्य! लीलावनखच्छन्दचारिणा केलिशुकेन किं भणितम् ? विदूषकः आः दास्याःपुत्र ! शूला करणयोग्योऽसि । नेपथ्ये सर्वं युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः । राजा कथमुडीन एव । निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं शशी लभते खण्डनं तथा चण्डबिम्बो रविः । निदाघदिवसेषु विस्फुरति यस्येष क्रमः कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते ॥ किं च निपुणं सेवनीयो यदि शुभसंगमो भवति । शुभः संगमो यस्य । तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः । शुभः संगमो यस्मिन्निति वा । 1 'तह अ चंडबिंबो रई' इति टीकादृतः पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy