SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ तृतीयं जवनिकान्तरम् १०१ (कर्पूरमअरी प्रति ।) पिअसहि ! तए कदं चंदवण्णणं महाराअस्स पुरदो पढिम्स। (कर्पूरमञ्जरी लजते । कुरङ्गिका पठति ।) मंडले ससहरस्स गोरए दंतपंजरविलासचोरए। भादि लांछणमओ फुरंतओ केलिकोइलतुलं धरंतओ॥३१॥ राजा-अहो, कप्पूरमंजरीए अहिणवअत्थदसणं, उत्तिविचित्तत्तणं रमणीओ सदो, रसणिस्संदो अ । (तां प्रति ।) मा कहिं पि वअणेण विभमो होहि इत्ति तुह णूणमिंदुणा । लंछणच्छलमसीविसेसओ पेक्ख बिंबवलए णिए कदो ॥ ३२ ॥ किं च, पंडुरंगि! जइ रजए मुहं कोमलंगि!खडिआरसेण दे। दिजए पुण कवोलकजलं तालहेज ससिणो विडंबणं ॥३३॥ (चन्द्रमुद्दिश्य ।) घरट्टः पेषणकर्ता। प्रियसखि ! त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि । मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे । भाति लाग्छनमृगः स्फुरन्केलिकोकिलतुलां धारयन् ॥ राजा अहो कर्पूरमजर्या अभिनवार्थदर्शनम् , रमणीयः शब्दः, उक्तिविचित्रता, रसनिष्यन्दश्च । मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना । लाञ्छनच्छलमषीविशेषकः पश्य बिम्बफलके निजे कृतः॥ किं च, पाण्डुरेण यदि रज्यते मुखं कोमलाङ्गि ! खटिकारसेन ते । दीयते पुनः कपोलकजलं तदा लभते शशिनो विडम्बनम् ॥ 1"दसणं, रमणीओ सद्दो उत्तिविचित्तदा रस' इति टीकापाठः। 2 'बिंबफलए इति टीकापाठः। 3 'पंडुरेण' इति टीकादतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy