SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कर्पूरमञ्जरी अवि अ,देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च । जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो जादा एणकपादा सरअजलहरम्मुक्कधाराणुकारा ॥२८॥ विदूषकः 'दिसअवअंसो णहसरहंसो। णिहुअणकंदो वट्टइ चंदो ॥ २९ ॥ कुरङ्गिका ससहररईअमरट्टो माणिणिमाणघरहो। णवचंपअकोअंडो मअणो जअइ पचंडो ॥ ३० ॥ अपि च, ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु श्लक्षणां ज्योत्स्ना किरन्तो भुवनजनमनानन्दनं चन्दनमिव । जीर्ण कंदर्पकन्दं त्रिभुवनकलनाकन्दलितं कुर्वन्तो . __ जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्वक्षणां कोमलां ज्योत्स्ना किरन्त इति संबन्धः। तादृशास्ते कीदृशा इव कर्पूरपूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः। 'दिशासुन्दरीणाम्' इत्युभयत्र संबध्यते । त्रिभुवनेति । विना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लवयन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्तधारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः दिग्वधूत्तंसो नभःसरोहंसः। निधुवनकन्दः प्रसरति चन्द्रः॥ कुरङ्गिका शशधररचितगर्यो मानिनीमानघरहः । नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ 1 'समजल" इति टीकादृतः पाठः। 2 दिसबहुतंसो' इति टीकापाटः। 3 ‘पसरह' इति टीकामिमतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy