SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९४ कर्पूरमञ्जरी तथा अ,अंगं लावण्णपुण्णं सवणपरिसरे लोअणे फारतारे वच्छं थोरत्थणिल्लं तिवलिवलइअं मुट्टिगेझं च मज्झं । चक्काआरो णिअंबो तरुणिमसमए किं णु अण्णेण कज . पंचेहिं चे बाला मअणजअमहावेजअंतीउ होंति ॥ १९ ॥ (नेपथ्ये।) सहि कुरंगिए! इमिणा सिसिरोवआरेण णलिणि व्व कामं किलिस्सामि। विस व्व बिसकंदली विसहर व्व हारच्छडा __ वअस्समिव अत्तणो किरदि तालविंताणिलो। तहा अ करणिग्गअं जलइ जंतधाराजलं ण चंदणमहोसहं हरइ देहदाहं च मे ॥ २०॥ तथा च, भङ्गं लावण्यपूर्ण श्रवणपरिसरे लोचने हारतारे । __ वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम् । चक्राकारो नितम्बस्तरुणिमसमये किं त्वन्येन कार्य पञ्चभिरेव बाला मदनजयमहावैजयन्त्यो भवन्ति ॥ हारे हरणशीले तारे ययोस्ते । (नेपथ्ये ।) सखि कुरङ्गिके ! अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यामि । शिशिरोपचारः शीतलोपचारः, शिशिरर्तुसमीपागमनं च । विषमिव बिसकन्दली विषधर इव हारच्छटा वयस्यमिवात्मनः किरति तालवृन्तानिलः । तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्य सखायं शिखिनमिव किरतीत्यर्थः । 1 'हार" इति टीकापाठः। 2 'जेव्व' इति टीकादृतः पाठः। 3 'किलिम्मामि' इति टीकादृतः पाठः।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy