SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ राजा तेण अ तृतीयं जवनिकान्तरम् राजा पूर्ण दुवे इह पवाअइगो जअम्मि 'जे देहणिम्मवणजोव्वणदाणदक्खा । एको घडेइ पढमं कुमरीणमंगं कंडारिऊण पअडेइ पुणो दुईओ ॥ १७ ॥ समणिबलअकंचीणेउरा वेसलच्छी मरगअमणिमाला गोरिआ हारलट्ठी । हिअअहरणमंत जोव्वणं कामिणीणं जअइ मअणकंडं छट्टअं लट्ठअं च ॥ १८ ॥ नूनं द्वाविह प्रजापती जगति यो देहनिर्माणयौवनदानदक्षौ । ९३ एको घटयति प्रथमं कुमारीणामङ्गमुत्कीर्य प्रकटयति पुनर्द्वितीयः ॥ अत्र 'उत्कीर्य प्रकटयति' इत्यनेन निर्माणकर्तृचतुर्मुखापेक्षया कामस्याधिक्यमभिव्यज्यते । तथा च यौवनेऽमनोज्ञस्यापि सौभाग्यवृद्धिर्भवतीति भावः । तेन च - रणितवलयकाञ्चीनूपुरावासलक्ष्मीमरकतमणिमाला गौरिका हारयष्टिः । हृदयहरणमन्त्रं यौवनं कामिनीनां जयति मदनकाण्डः षष्ठको बलिष्ठश्च ॥ जयतीति सर्वत्र काञ्चयादावन्वेति । न च कायादीनां बहुत्वान्मदन काण्डः षष्ठको ऽयमित्येतदतन्वयि स्यादिति वाच्यम्; सर्वसुमुदाये षष्ठमदन काण्डत्वविधाने दोषाभावात् । अथवा यौवन विशेषणम् । बलिष्ठ - जयतिपदाभ्यां चान्यकाण्डापेक्षयास्य व्यतिरेको ध्वन्यते । यतो बलिष्ठोऽत एव जयतीति हेतुहेतुमद्भावेनान्वयः । अन्योऽपि यो बलिष्ठः स जयतीत्येतदुचितमेवेति भावः । 1 'उक्कारिऊण' इति टीकादृतः पाठः । 2 'रणिअवलअकंचीणेउरा वासलच्छी' इति टीका गुणः पाठः । 3 ' वड्ढअं' इति टीकापाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy