SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८० मणिपति चरित्रे अवटालियाई तेणं अंगोवंगाई निउद्धकुसलेणं । नीहरिउण उज्जाणे पत्तो ज्झाणट्ठिओ ततो ॥ २६ ॥ रना भोअणसमए कुमारा सद्दाविआ तओ दिट्ठा । जोयंतेण जणेणं पडिया धरणीइ निविट्ठा ॥ २७ ।। कहिया य तेण रन्नो सो वि य पुरोहिएण सह पत्तो । दिट्ठा तहेव ततो संपत्ता साधुपासंमि ॥ २८ ।। नाओ निवेण एसो सागरचंदो सहोयरो भाया । महमुणिवरो ति जाव तो राया पडइ पाएसु ॥ २९ ।। इयरेणमुवालद्धो 'न य पुत्तं सिक्खवेसि साहुणं । उवस्सग्गं कुव्वंते धिरत्थु ते रायनिईए' ॥ ३० ॥ अपवर्तितानि तेन अङ्गोपाङ्गानि निरुद्धकुशलेन । निसृत्योद्यानं प्राप्तो ध्यानस्थितस्ततः ॥ २६ ॥ राज्ञा भोजनसमये कुमारौ शब्दापितौ ततस्दृष्टौ । पश्यता जनेन पतितौ धरण्यां निर्विष्टौ ॥ २७ ॥ कथितश्च तेन राज्ञः सोऽपि च पुरोहितेन सह प्राप्तः । दृष्टौ तथैव ततस्संप्राप्तौ साधुपावें ॥ २८ ॥ ज्ञातो नृपेण एष सागरचन्द्रस्सहोदरो भ्राता । महामुनिवर इति यावत्तता राजा पतति पादयोः ॥ २९ ॥ इतरेणोपालब्धो 'न चेहपुत्रौ शिक्षयसि साधूनाम् । उपसर्गं कुर्वन्तौ धिगस्तु ते राजनीतेः ॥ ३० ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy