SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे मेतार्यमुनिकथा राया भणइ 'न एयं पुणो वि काहिति मुंच ऐताहे। भणइ मुणी पव्वज्जं कुणंति जइ तेसिं ता मुक्खो ॥ ३१ ॥ एवं पडिवन्ने सो संपत्तो राउलंमि निवसहिओ। पव्वावइ ते दोण्णं वि रायसुओ कुणइ सुद्धवयं ॥ ३२ ॥ अह पुरोहियपुत्तो सागरचंदेण बोहिओ संतो। कुणइ वयं सदुगंच्छ दोन्नि वि अंते सुरा जाया ॥ ३३ ॥ जिणथुणणबोहिपुच्छा पुरोहियदुलहबोहिवागरणे। सो भणइ मित्त ! तए बोहियव्वो समणधम्मे ॥ ३४ ॥ रायगिहे मेअज्जो नामेणं मेअणीइ संजाओ। सा पुव्वं चिय भणिया तीए चिय वणियभज्जाए ॥ ३५ ॥ राजा भणति न एतद् पुनरपि करिष्यतो, मुञ्च इदानीम् । भणति मुनिः प्रवज्यां कुरुतो यदि तयोस्तर्हि मोक्षः ॥ ३१ ॥ एवं प्रतिपन्ने सः संप्राप्त राजकुले नृपसहितः । प्रव्राजयति तौ द्वावपि, राजसुतः करोति शुद्धव्रतम् ॥ ३२ ॥ अथ पुरोहितपुत्रः सागरचन्द्रेण बोधितः सन् । • करोति व्रतं सदुगंच्छं द्वावप्यन्ते सुरौ जातौ ॥ ३३ ॥ जिनस्तवनबोधिपृष्टौ पुरोहितदुर्लभबोधिव्याकरणे । स भणति मित्र ! त्वया बोधितव्यः श्रमणधर्मे ॥ ३४ ॥ राजगृहे मेतार्यो नाम्ना चण्डाल्यां सञ्जातः । सा पूर्वं एव भणिता तया चेव वणिग्भार्यया ॥ ३५ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy