SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे मेतार्यमुनिकथा मेयज्जमुणिकहा अह मुणिव पपई 'सावय ! मा भणसु एरिसं वयणं । उवसंतमणोहेऊं मेयज्जकाणयं सुणसु ॥ १॥ सागेए चंडवर्डिसयस्स रन्नो सुदंसणादेवी । तीए सागरचंदो मुणिचंदो दो इमे पुत्ता ॥ २ ॥ तह पियदंसणनामा बीया पत्ती महानरिदस्स । ती विदुवे पुता गुणचंदो बालचंदो च ॥ ३॥ सागरचंदो राया संजाओ उवरयम्मि जणयम्मि । मुणिचंदो पुण भुंजइ कुमारभुतीइ उज्जेणीं ॥ ४ ॥ अहान्नया य राया रसोईणि भणइ 'मज्झ केल्लेवं । आणिज्ज किं पितुरियं अस्साणं वाहणगयस्स' ॥ ५ ॥ अथ मुनिपतिः प्रजल्पति हे श्रावक ! मा भणेदृशं वचनम् । उपशांतमनोहेतुं मेतार्यकथानकं शृणु ॥ १ ॥ L. साकेते चन्द्रावतंसकस्य राज्ञः सुदर्शनादेवी । तस्याः सागरचन्दो मुनिचन्द्रो द्वौ इमौ पुत्रौ ॥ २ ॥ तथा प्रियदर्शनानाम्ना द्वितीया पत्नी महानरेन्द्रस्य । तस्याः अपि द्वौ पुत्रौ गुणचन्द्रो बालचन्द्रश्च ॥ ३ ॥ सागरचन्द्रा राजा संजात उपरते जनके । मुनिचन्द्रः पुनः भुनक्ति कुमारभुक्त्या उज्जयनीम् ॥ ४ ॥ अथान्यदा च राजा सूआरणिं भणति मम कल्यवम् । आनय किमपि त्वरितमश्वानां वाहनगतस्य ॥ ५ ॥ १. रसोईणि - २सो २नारी. २. कल्यवम् - सवारनो नास्तो. ७५
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy