SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७४ मणिपति चरित्रे जिट्ठो उण न हु तिरइ तं वारेऊं सहोयरं निययं । ताहे अणागयं चिय आरुढो तरु वरे तुंगे ॥ ११ ॥ इयरो उण उययारीवि निव्विवेएण तेण सीहेण । विखुहिएणं खद्धो गयम्मि अन्नत्थ सीहम्म ॥ १२ ॥ जो उत्तरिऊणं दुमाओ संपाविओ नियं नयरं । जाओ पियपयभाई भोगाणं भायणं तह य ॥ १३ ॥ उवयारिणो वि विज्जस्स तेण सीहेण जह कयं । दुक तह तुम वि मुणिसर ! मह दव्वं अवहरंतेण' ॥ १४ ॥ इय मुणिवइमुणीचरिए मुणिमहुयरसुरहिकमलसारिच्छे। सीहकहाणयमेयं तह तइयं कुंचिएणुत्तं ॥ १५ ॥ ज्येष्ठः पुनः न हु शक्नोति तं वारयितुं सहोदरं निजकम् । तदानागतमेवारुढः तरुवरे तुङ्गे ॥ ११ ॥ इतरः पुनरुपकार्यपि निर्विवेकेन तेन सिंहेन । विक्षुधितेन भुक्तो गते अन्यत्र सिंहे ॥ १२ ॥ ज्येष्ठोऽवतीर्य द्रुमात् संप्राप्तो निजं नगरम् । जातः पितृपदभागी भोगानां भाजनं तथा च ॥ १३ ॥ उपकारिणोऽपि वैद्यस्य तेन सिंहेन यथा कृतम् । दुष्कृतं तथा त्वयापि मुनीश्वर ! मम द्रव्यं अपहरता ॥ १४ ॥ इति मुनिपतिमुनिचरित्रे मुनिमधुकरसुरभिकमलसदृशे । सिंहकथानकमेतं तथा तृतीयं कुञ्चिकेनोक्तम् ॥ १५ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy