SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे ब्रह्मदत्त कथा भणइ नरिंदो 'सुंदरि ! हसियं खु मए परं न साहेमि' । 'किं कज्जं भणइ?' निवो ! मरामि एयंम्मि कहियंमि'॥ ८८ ॥ सा भणइ ‘अवस्समिमं कहियव्वं जइ न कहसि तो नियमा । सामि ! मरिस्सामि अहं' ताहे राया इमं भणइ ॥ ८९ ॥ 'जइ एवं तो साहेमि देवि नवरं चियाइ आरुढो' । इय भणिय मसाणं पइ चलिओ राया सदेवीओ ॥ ९० ॥ जाओ लोगावाओ 'जह किर देवीइ नरवरो किंपि। कहिही तह मरिस्सइ बोल्लिज्जइ कुंडकुंडेहि ॥ ९१ ॥ तो य छगो एगो भणिओ छुगलीइ 'मज्झ चरणत्थं । जवनिचयाओ एयाओ पूलियं एगं आणेहि' ॥ ९२ ॥ भणति नरेन्द्रः सुंदरि ! हसितं खलु मया तु न कथयामि । किं कार्यं भणति ? नृपो म्रिये एतस्मिन् कथिते ॥ ८८ ॥ सा भणति अवश्यमिदं कथितव्यं यदि न कथयसि तर्हि नियमात् । स्वामिन् ! मरिष्याम्यहं तदा राजा इमां भणति ॥ ८९ ॥ यद्येवं तर्हि कथयामि देवि ! नवरं चितायामारुढः । इति भणित्वा स्मशानं प्रति चलिता राजा सदेवीकः ।। ९० ॥ जातो लोकवादो यथा किल देव्या नरवरो किमपि । कथयिष्यति तथा मरिष्यति उच्यन्ते वृन्दवृन्दैः ॥ ९१ ।। ततश्च छाग एको भणितः छागल्या मम चरणार्थं । यवनिचयादेतस्मात् पूलिकामेकामानय ॥ ९२ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy