SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३४ मणिपति चरित्रे इय भणिय गओ सहसा देवो' राया य सभवणंमि । संपत्तो पत्तवरो एवं वच्चंति दीहाई ॥ ८३ ॥ कइयावि मंडणत्थं आसीणो नरवई सुणइ वयणं । घरकोलियानरायं एयं निययपई पइ भणिज्जंती ॥ ८४ ॥ जइ एयाओ नरवरविलेपणाओ तुमं महनिमित्तं । 'आणेहि थोवमेत्तं विलवणं डोहलो मज्झ' ॥ ८५ ॥ 'सो भणइ न आणेमी बीहेमि निवस्स' सा तओ भणइ । 'जइ आणेसि न एयं तो अवस्सं मरिस्सामि ॥ ८६ ॥ तव्वयणसवणसंजायहरिसो पहसिरो निवो दिट्ठो । देवीए तओ पुट्ठो 'सामिय किं हससि तं एवं ?' ॥ ८७ ॥ इति भणित्वा गतः सहसा देवा राजा च स्वभवने । संप्राप्तः प्राप्तवर एवं व्रजन्ति दिवसानि ॥ ८३ ॥ कदापि मण्डनार्थं आसीनोः नरपतिः शृणोति वचनम् । गृहकोकिलाया एतद् निजकपतिं प्रतिभण्यमानम् ॥ ८४ ॥ यथा एतस्मात् नरवरविलेपनातस्त्वं मम निमित्तम् । आनय स्तोकमात्रं विलेपनं दोहदो मम ॥ ८५ ॥ सो भणति नानयामि बिभेमि नृपस्य सा ततो भणति । यद्यानयसि न एतमवश्यं ततो मरिस्यामि ॥ ८६ ॥ तद्वचनश्रवणसंजातप्रहर्षः प्रहसन् नृपो दृष्टः । देव्या ततः पृष्टः स्वामिन् ! किं हससि त्वमेवम् ॥ ८७ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy