SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १२ मणिपति चरित्रे बलाहिया कथा तस्स पडिबोहणत्थं तीए कहियं बलाहिया नायं । एगाए अडवीए एगो परिवायगो वसइ ॥ ५५ ॥ तस्स य तेउलेसा अन्नाणतवेण कहवि संजाता । अह अन्नया कयाई तरुमूलट्ठियस्स तस्सेव ॥ ५६ ॥ उवरिं बलाहियाए सिरम्मि विहियं पुरीसवोसिरणं । तेण वि परिकुविएणं दद्धा सा चिंतियं च पुणो ॥ ५७ ॥ जइ मे कवि अवन्नं काही एवं च तं दहिस्सामि । इय चिंतिऊण नयरे सो पत्तो सावियाए गिहे ॥ ५८ ॥ तीए य निययपइकज्जवावडाए पभूयवेलाए । भिक्खामेतुववणीए परिकुविओ मुच्चए तेयं ॥ ५९ ॥ बलाकिका कथा तस्य प्रतिबोधनार्थं तया कथितं बलाकिका ज्ञातम् । एकस्यां अटव्यां एकः परिव्राजको वसति ॥ ५५ ॥ तस्य च तेजोलेश्या अज्ञानतपसा कथमपि सञ्जाता । अथान्यदा कदाचित् तरुमूले स्थितस्य तस्य एव ॥ ५६ ॥ उपरि बलाहिकया शिरसि विहितं पुरीषव्युत्सृजनम् । तेनापि परिकुपितेन दग्धा सा चिंतितञ्च पुनः ॥ ५७ ॥ यदि मे कोऽपि अवज्ञां करिष्यति एवं च तं धक्ष्यामि । एवं चिन्तयित्वा नगरे स प्राप्तः श्राविकाया गृहे ॥ ५८ ॥ तया च निजकपतिकार्यव्यापृतया प्रभूत - वेलायाम् । भिक्षामात्रोपनीते परिकुपितो मुञ्चति तेजः ॥ ५९ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy