SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे अच्चंकारीभट्टा कथा अव्वो जाणं तहावि पिच्छ मए एरिसी सलीएसा(खलु एसा) । अंगीकयति सोउं अहियं रुट्ठा अहं तस्स ॥ ५० ॥ सहसत्ति विहाडेउ गेहकवाडाइं निग्गया बाहिं। वच्चंती नियपियधरं गहिया चोरेहिं मग्गम्मि ॥५१॥ गहियाऽऽभरणा नेउं नियपल्लिसामिणो समुपनीता। तेण वि भज्जाभावं अणिच्छमाणी सयं पहता ॥ ५२ ॥ सो जणणीए भणिओ ताडितो मं दढं जहा 'पुत्त ! । एसा महासई खलु कयत्थिउं जुज्जए नेय ॥ ५३ ॥ जम्हा सीलवईओ नारीओ जइ कहिंपि रुसंति । तो दिट्ठीमित्तेण वि दट्ठनरे निद्दहंतीह' ॥ ५४ ॥ अहो ! जानिहि तथापि प्रेक्षष्व मया ईदृशी खल्वेषा । अङ्गीकृतेति श्रुत्वाधिकं रुष्टाऽहं तस्मै ॥ ५० ॥ सहसेति विघाट्य गेहकपाटानि निर्गता बहिः । व्रजन्ती निजपितृगृहं गृहीता चौरैः मार्गे ॥ ५१ ।। गृहीताऽऽभरणानि नीत्वा निजपल्लिस्वामिनं समुपनीता । तेनापि भार्याभावमनीष्यमाणा स्वयं प्रहता ॥ ५२ ॥ स जनन्या भणितः ताडयन् मां दृढं यथा पुत्र ! । एषा महासती खलु कथितुं युज्यते नैव ॥ ५३ ॥ यस्मात् शीलवत्यो नार्यो यदि कुत्रचिदपि रुष्यन्ति । "ततः दृष्टिमात्रेणापि दृष्टनरान् निर्दहन्ति इह" ॥ ५४ ।।
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy