SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२६ मणिपति चरित्रे ता भो कुंचियसावय ! जह सा परिवाइया गया निहणं । तह सो वि खयं वच्चइ अवहरिओ जेण तुह अत्थो ॥ १ ॥ एवं मुणिवईमुणिणो कोवाविट्ठस्स जंपमाणस्स । सहसा मुहकुहराओ धूमो निग्गंतुमारद्धो ॥२॥ तो सो कुंचियपुत्तो भयसंभंतो भणइ नियजणयं । 'आ ताय ! कीस एयं खलीयारसि मुणिवरमपावं ॥ ३ ॥ न हु इमिणा तुह अत्थो अवहरिओ किन्तु सो मए गहिओ । ता एअं मुणिवसभं खामेसु तुमं पयत्तेण' ॥ ४ ॥ सोऊण इमं कुंचियसड्ढो भयकंपभाणसव्वंगो। पडिओ मुणिस्स चलणेसु खामए तं पयत्तेण ॥ ५ ॥ टस्य जल्पतः । ततो भो कुञ्चिकश्रावक ! यथा सा परिव्राजिका गता निधनम् । तथा सोऽपि क्षयं व्रजत्यपहतो येन तवार्थः ॥ १ ॥ एवं मुनिपतिमुनेः कोपाविष्टस्य जल्पतः । सहसा मुखकुहरात्धूमः निर्गतुमारब्धः ॥ २ ॥ ततस्स कुञ्चिकपुत्रो भयसंभ्रान्तो भणति निजजनकम् । आ तात ! कीदृशमेतद् खलीकारयसि मुनिवरमपापम् ॥ ३ ॥ न खल्वमुना तवार्थ अपहृतः किन्तु स मया गृहीतः । . तस्मादेतन्मुनिवृषभं क्षामय त्वं प्रयत्नेन ॥ ४ ॥ श्रुत्वा इमं कुञ्चिकश्रावको भयकंपमानसर्वाङ्गः । पतितो मुनेः चरणयोः क्षामयति तं प्रयत्नेन ॥ ५ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy