SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ मणिपति चरित्रे कठमुनिकथा १२५ अह विप्पा भयभीया पडिया पाएसु मुणिवरिंदस्स। पभणंति ‘पहु ! खमिज्जउ एसो अम्हाण अवराहो' ॥ ५२ ।। ता उवसंतो साहु तेसिं सव्वाण तह वि नरवइणा । निव्विसया आणत्ता ते विप्पा पावकम्मुति ॥ ५३ ॥ तं मुणिणो माहप्पं दठूण जिणे य जिणिदधम्ममि य । थिरचित्तो संवुतो विसेसओ वसुमईनाहो ॥ ५४ ॥ कट्ठमुणी वि महप्पा काऊं धम्मस्स उन्नइं परमं । अन्नत्थ गओ भवियारविंदपडिबोहणट्ठाए ।। ५५ ॥ इय मुणिवइमुणिणो कहाए नीसेसलोयसु-कहाए । मुणिवइणा वागरियं सोलसमं कट्ठमुणीचरियं ।। ५६ ॥ अथ विप्रा भयभीताः पतिताः पादयो मुनिवरेन्द्रस्य । प्रभणन्ति प्रभो ! क्षाम्यतामे-ष-अस्माकमपराधः ।। ५२ ॥ तत उपशांतस्साधुः तेषां सर्वेषां तथापि नरपतिना । निर्विषया आज्ञप्ताः ते विप्राः पापकर्माण इति ॥ ५३ ॥ तं मुनेः महात्म्यं दृष्टवा जिने च जिनेन्द्रधर्मे च । स्थिरचितः संवृतो विशेषतो वसुमतिनाथः ॥ ५४ ॥ कठमुन्यपि महात्मा कृत्वा धर्मस्योन्नति परमाम् । अन्यत्र गतो भविकारविन्दप्रतिबोधनार्थम् ॥ ५५ ॥ इति मुनिपतिमुनेः कथायां निशेषलोकसुकथायाम् । मुनिपतिना व्याकृतं षोडशं कठमुनिचरित्रम् ॥ ५६ ॥
SR No.032135
Book TitleManivai Chariyam
Original Sutra AuthorN/A
AuthorJinyashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy