SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 208 वृद्धसरस्वती वेडित वेणीकृपाण 15-193 प्रतिग्रामं तन्निवासिनार्योऽक्षतनालिकेरकुसुममालाचन्दनादिमिः [सूरिराज] सुरत्राणं च वर्धापयन्ति । Int. 31.17-18; ततः सुरत्राणेन मुद्रघाते दत्तेऽग्निस्फुलिङ्गाः प्रकटीभूताः, परं न भग्नः । तेन प्रभावेण रञ्जितेन स्थालं टकै त्वा नेमि पितः। Int. 32.1-2. Vide वर्द्धापन, वर्धापनक, वर्धापनिक; also vide PC., PK.. adj. [1] elder.उभाभ्यां विमृष्टम्-वयं ज्ञाता अस्माकमेतत्परीक्षार्थ कृतम् । ततो वृद्धेन कर्णात् खटिकामादाय बम्भसूत्रं कृतम् | 105.7-8 ; निर्व्यअनं मत्वा लघुना कटाहिः कृष्टा । इतो वृद्धो भ्राता आययौ | Int. 29.16-17. [2] excellent, best; lit. : ' big'. एकदा पृष्टम् -दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधियोक्तम्-परं तन्न मनश्चमत्कारकारि । सूरिणोक्तम् वुणिफलं वृद्धम् । येन नवखण्डपृथ्व्या लज्जा ढङ्कयते । Int. 30.27-28. cf. Guj. aš and Hindi act in both these senses. m. N. of an Acārya in employment of king Bhojadeva of Dhārā. तत्र वृद्धसरस्वतीति नाम्नाऽचार्या नृपसेवकाः सन्ति । 20.24-25. adj. ? १४२९ श्रीजिराप० श्रीसावदेवसू० स्वं चरित्रं न वेडितं पश्चात् ढिल्यां ग० स्वमुपायं पश्चात् संवत् १४३० भाद्र० मासे श्रीगिरनारे समभाव० वा परलो० जगाम | 136.6-7. m. a title of the poet Amaracandra, who compared in a sloka the veņi or braid of a young woman with krpāņa or sword of the god of love. 78.24. Vide PK. to be delayed. श्वेताम्बरश्रीदेवाचार्यपौषधागारे समर्थनमजनि । तत्र वेला लग्ना। 27.12. VideVलग [7], वारा; also vide PK. adj. beseiged. अत्रान्तरे मालवेशयशोवर्मणा श्रीपत्तनं वेष्टितम् । ......गाढं गढरोधं भणित्वा मन्त्रिणा दण्डो मानितः। 35.25-26. Vide PK. वेष्ट. m. a jeweller. तस्य पाषाणस्य दलानि वैकटिकात् कारितानि | क्रमेण धनी जातः । 33.17-18, पाषाणोऽपि वैकटिकाय दर्शितः । अर्द्धमुक्त्वा विदारितः । लक्ष्यमूल्या मणयः कृताः । अर्द्धमर्द्ध कृत्वा गृहीताः। 33. cf. Pkt. वेअडिअ. a supper. एकदा प्रतापमल्लो रात्री वैकालिकं कत्र्तमुपविष्टः । सा वेश्या परिवेषयति । नामलदेवी दीपकरा पराखी (?) वर्तते। 39.I-2 ; इतः कौटुम्बिकः कान्तया वैकालिकायोपवेशितः । तेनोक्तम्-वीरमः क ?। तया प्रोक्तम्-क्वापि रन्तुं गतः । तेनोक्तम्-आकारयत, तं विना नाहं भोक्ष्ये । 54.16-17. cf. Guj. वियाकु, वाकु; Hindi ब्यालू; Mar. ब्याळू. m. an artisan. इतः प्रातर्दन्तधावनं कृत्वा नगरान्तः प्रविशति । तावत्खड्गकर वैज्ञानिकं ददर्श । तेन खड्गो दत्तो वन्दितः । चिन्तितं मम कार्य जातमेव । शकुनं भव्यम् । तेन किमपि न याचितम् । अग्रे मोचिकेनोपानहौ दत्ते । 39.11-13. n. a blemish; lit.: a taint'. वालाकदेशमध्ये सुग्रामग्रामे दत्तः श्रेष्ठी। तस्य द्वौ सुतौ । एकदा श्रेष्ठी अनशनं जगृहे । निर्व्यञ्जनं मत्वा लघुना कटाहिः कृष्टा । इतो वेला लग् वेष्टित वैकटिका वैकालिक वैज्ञानिक व्यञ्जन
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy