SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 207 वि+Vह वीरचर्या [2] the travelling on foot from place to place by Jaina monks. अन्याक्ष धवलक्के बिहारे गताः । 26.26, विहारेणाजग्मुः 32; 95.9. Videवि +VE[1]. . [A Jaina technical term.] Vide PC., PK. [1] to travel on foot from place to place. शाकम्भरी प्रति बिजहः। 31.9; तत्र ढकानामपुरी विरहन्तः समेताः 93.19-20 ; विहरन् पल्यपुरे 95.12 ; विहरन्तो नड्डले गताः । 107:7. [A Jaina technical term.] Vide विहार [2]; also vide PK. [2] to beg alms. स गुरुः पादतललेपबलेन तपोधनेषु विहरितं गतेषु श्रीशत्रुक्षयादिषु देवान्नत्वा स्थानमायाति | 91.12 ; तपोधनेषु विहाँ गतेषु 93.8, श्रीसूरयः साधुषु विहतु गतेष्वाकाशयानेन पूर्वोक्तपञ्चतीर्थेषु यात्रां कृत्वा नित्यमायान्ति | 29%3; तत्र पाके निष्पन्ने तपोधनौ विहर्तुमायातौ । श्वश्रू गृहे नास्ति । अम्बया महाभक्त्या प्रतिलाभितौ। 97.31-32 ; संतोषतुष्ट आरब्धस्त्राने धनपाले विहर्तुमागतसाधुभ्यां दघिसम्बन्धेन बुद्धे-II9.24. [A Jaina technical term.] cf. Guj. वहोर (in Jaina parlance). Vide विहरण, विहरणउं. Vide PK. the moving of the king in disguise at night in the streets of the city in order to learn the views and condition of the people. 18.30%; 36.27. Vide PC. n. a cotton pod. एकदा पृष्टम्-दुनीमध्ये किं पुष्पं वृद्धम् ? । सभ्यैः स्वधि योक्तम्-परं तब मनश्चमत्कारकारि । सूरिणोक्तम्-बुणिफलं वृद्धम् । येन नवखण्डपृथ्व्यय लज्जा ढक्यते । तेन हेतुना जगढंकणीति बिरुदं दत्तम् | Int. 30.27-28. cf. IDesi वुणण 'to weave', बुणिय 'woven'; Guj. वणवं, Hindi बुनना, Mar. विणणे-all in the sense of 'to weave'. Vide Vवण. (causal) to publish, to make current, to spread. कविः कर्ता एव, परं राजा ग्रन्थं वर्तापयति। 78.21.. n. tidings, the detailed account of an incident. आचार्यैस्तत्पार्श्वतो वृत्तान्तः पृष्टः । तेन समूलं वृत्तान्तमुक्तम् । 98.23-24. [A gender peculiarity.] (causal) to greet, to welcome, to perform certain congratulatory ceremonies in order to greet or welcome. तत्र धवलगृहमारब्धम् । काष्ठदले निष्पयमाने, मित्तयः पृथुला जाताः । पट्टास्तु हलाः । सूत्रकाररचिन्ति-किमुत्तरं करिष्यामः । वेश्या एका पृष्टा--वयं केनोपायेन निस्तरिप्यामः । तयोक्तम्-न मेक्तव्यम् । सा वर्धापनार्थ स्थालमादायाक्षतै त्वा राजकुलं गता। पृष्टा राज्ञा-किमिदमब ? । देव ! लाखणगृहं बर्द्धितम् । कथम् । पश्यत, मिच्यः प्रभुलाः पहा न्यूनाः। स तदेव शकुनं मत्वा तां सत्कृत्य प्राहिणोत् | 102. वुणिफल V वृत्तान्त Vवृध्
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy