SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 194 लादित लिम्बुक लीम्बउसक n. The Vलुण्ट् लुम्बि लूता लूति f. adj. caused to load (his belly with additional food). भोजान्ते भोजनम् । शीततौं प्रावरणम् । प्रच्छादककदशनं भोजितः लादितश्च रात्रौ स्तोकानं स्निग्धम् | 130.28. cf. Desi लद्द; Guj. लादq; Hindi लादना and Mar. लादणे in the sense of 'to load'. m. a Phallus. तत्क्षणात् सोमेश्वरलिङ्गः प्रादुरभूत् । 98.29-30. [A gender peculiarity. ) n. the fruit of citron tree, तत्र करकरम्बो दना कृतः, शाके लिम्बुकं च भोजनीयम् । 49.26-27. cf. Guj. लिंबु; Mar. लिंबू. Vide लीम्बउसक. the fruit of citron tree. राज्ञः पुरो बीजपूरकं मुक्तम् । राज्ञोक्तम्-पूर्ण पूर्ण किमेतत् ? । पण्डितेनोक्तम्-राज्ञो भेटायां 'लीम्बउसकेन भाव्यम् | 114.29-30. Vide लिम्बुक. to rob. लुण्टाप्य 64.9.-Vide PC., PK. f. a bunch of fruits. ताम्रः प्रकटीबभूव । तत्र सहकारलुम्बि गृहीत्वा पुत्राया र्पयत् । 98.4-5. cf. Pkt. लुंबी; Guj. लूंब, लूम: Mar. लुंबी, लोंबी. f. a sort of skin-disease. लूता द्विचत्वारिंशत्, अन्धगडाः सप्तविंशतिः, स्फोटिका अष्टोत्तरं शतं, विड्डराणि दोषाश्च सर्वे व्यनेशन् 9.32-33. Vide PC., PK. a worm in the betel-leaf. अथैकदा राणकवीरधवलेन ताम्बूलो [4]ठायार्पितः । तेन विलोक्य तटे [क्षिप्तः] एवं द्वित्रिवेलम् । राज्ञा पृष्टम्-किमरे ! त्यजसि ? | स्वामिन् ! मध्ये कृमयः कृष्णवर्णाः । राणकेन मन्त्रिणोऽग्रे उक्तम्-यद हमराजापि लत्या नृपः कृतः। 65. 32-34. n. an account, an entry in the account-book. उपरि भूमिस्थेन लेखकं संपाठयता भाण्डागारिकेन कपर्दिनाम्ना दृष्टाः । 37. 14; गृहाधिपतेलेखकं विदधतो मध्यरात्रिरजनि । 46. 15; तेन आवासलेखकवही दत्ता । 53. 34; तस्य लेखक न मिलति । व्यवहारिणो लेखक मेलयित्वा समर्पितमश्वराजेन । 54. 2-3; स स्वदर्शनमार्गस्थो देवलेखकं विलोकयति । 64. 31-32; एकदा कटकस्थेन राणकेन मन्त्रीशो लेखकं याचितः । मन्त्रिणोक्तम्-अत्र नास्ति । राज्ञोक्तम्-कल्ये समानेतव्यमेव । एवं स्थिते मन्त्रिणा तुरगारूढो देपाकः प्रेषितः । तेन पुरान्तश्चतुष्पथे गच्छता भक्तया श्रीवीतरागो नमस्कृतः । पश्चाल्लेखकं गृहादानीय दत्तं स्वामिनोऽग्रे । 73. 29-31. cf. Pkt. लेक्ख; Guj. लेखु, Hindi, Mar. लेखा. Vide PK. लेख्यक. f. a school. पुत्रजन्म | सोऽष्टाब्दः। लेखशालापराभूतो पितृनामानवगम्य मर्तु कामोर्केण करे कर्करोऽपितः। 82.31-32 ; बौद्धदेशे गतौ । तत्राव्यक्तवेषौ विद्यामठे पठितुं प्रवृत्तौ । स्वस्थाने समेतौ ग्रन्थपरावर्तने प्रवृत्तौ । बौद्धाधिष्ठाच्या तारादेव्या वायुयोगात् पत्रमुड्डाप्य लेखशालायां क्षिप्तम् । 'नमो जिनाय' इति दृष्ट्वा छात्रैरुपा ध्यायस्य दार्शतम् । 105.3-5. Vide लेखशालिक; also vide PC. m. a school-boy. पुत्रजन्म | साष्टाब्दः । लेखशालिकपराभूतो मातृपाधै पितृ नामानवगम्य मर्तुकामोर्केण करे कर्करोऽर्पितः। 130.19. Vide लेखशाला; also vide PK. लेखक लेखशाला लेखशालिक
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy