SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 193 लद्रित लत्ता 1. ak लब्धि लवणसमुत्तारण adj. strung together in the form of a garland. माघस्य जन्मनि पित्रा जातकं कारितम् । आयुर्वर्षाणां चतुरशीतिः, परं प्रान्ते चरणशोफेन मृत्युः । पित्रा ऋद्धिप्राग्भारकलितेन षोडशवर्षादूर्ख दिनदिनसम्बन्धी लहितो हारको द्रम्माणां मुक्तः । अतिव्ययवानपीयता सुखं निर्वहिष्यते। 17.2-4.cf.Guj. लटी, लडी 'askein'. a kick, a blow with the foot. प्रतोल्यां गतो हस्ती । प्रहारे दत्ते दन्तभङ्गः समजनि । ततो लत्ताप्रहारेणार्गला भग्ना । यदा जेसलेन लत्तया हत्वा त्याजितः । स तदा त्रिखंड[डो (१) वभूब] यशःपटहो जेसलश्च स्वयं भुवौ जातौ । 35.20-223; मन्त्रिणा पाश्चात्यस्थेन जानुना लत्तादानात् शङ्कः पातितः। 56.28; रात्रौ वीरमः समेत्य राणकं लत्तया प्रहृत्य, प्राह 67.4. cf. Desi लत्ता; Guj., Mar. लत्ता, लात. f. a miraculous power attained through Yoga etc. अनेकलब्धि वताम् 92.16. Vide PK. popular custom of waving a quantity of salt and mustard seeds over the head of a person and bringing it down to the ground in order to remove the effects of evil sight, etc. अत्रास्ति स्वस्ति शस्तः क्षितितलतिलको रम्यताजन्मभूमि- देशः सम्पन्निवेशस्त्रिभुवनमहितः श्रीसुराष्ट्रामिधानः। यस्योच्चैः पश्चिमाम्भोनिघिरपहरते लोलकल्लोलपाणिः प्रस्फूर्जत्फालफेनोल्बणलवणसमुत्तारणैर्दृष्टिदोषान् ॥ 58.13-16. cf. Guj. लूण उतारवं. Vide PC. लवणावतरण. adj. intoxicated (with poison). विषमिश्रितमोदकभक्षणेन लहरितः । मूच्छी प्राप्तः । III.II. cf. Guj. लहेर आववी. to take, to accept. लाति 2.22%; लास्यति 5.12,15%; लातम् 9.30; 123.24; लात्वा 23.11; 103.143 122.5; 128.14; 132.9, 19; 133. 10,153; लामि 124.8; लासि 133.8. cf. Pkt. ले; Guj. लेवु; Hindi लेना; Mar. लेणे. m. N. of a well-known ruler of Kaccha popularly known as लाखो फुलाणि. Same as लक्ष. 12.32; लाषाक: 13.1, 2, 3, 4. Vide PC. m. a tax, a duty. मन्त्रिन् ! देवस्य एष लागः केनाप्यपाकतुं न शक्यते । ___ मत्रिणा प्रोक्तम्-मम भोजनदानावसरो न पुनद्रव्यस्य । 60.28-29. cf. Desi लाग; Guj. लाग, लायो; Hindi लगान. f. the cost, total expenditure. मण्डपस्तया भगिनीत्वेन कारितः। लक्ष ९ द्रव्यलागिः । 30.33. cf. Guj. verb लागq exactly in this sense. Vide Vलग. m. N. of a territory known as लाट. नृपस्तुष्टः, अम्बडस्य लाउदेशमुद्रां ददौ। 40.4. adj. highly fondled. 9.12. Vide PK. लहरित Vला लाखाक लाडबहुला 25
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy