SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 190 राफ रामशयन etc.] रायतन रायद्रहबोल m. the hole or burrow of a snake. राफमध्यान्निःशतफणिः 45.23. cf. Desi रफ; Guj. राफ, राफडो. n. a big bed or couch. राउलेन यशोवीरपुत्रस्य कर्मसिंहस्य गृहागतस्य राम शयनं प्रसादे दत्तम् ॥ 51.9. [ Here 'राम' connotes 'bigness'. cf. Guj. रामगोटिलो ‘a big ball', रामचकर 'a big circle', रामढोल 'a big kettle-drum', etc.] n. a palace. पण्डितौ द्वौ कुत्रापि पठित्वा करिमश्चिद्देशान्तरे महति रायतने गतौ । _ ततो बीजपूरकमेकं भेटाकृते गृहीत्वा भूपसमीपं गतौ। सभा महतीं विलोक्य भुमितौ। II4.27-28. m. an epithet of king Paramarddin of Kalyanakataka; lit.: 'a destroyer of kings'. अन्यदा कोपकालाग्निरुद्र १, अवन्ध्यकोपप्रसाद २, रायगृहबोलादि बिरुदानि श्रीपरमर्दिनः श्रुत्वा श्रीजयचन्दोऽसहमानस्तदुपरि ससैन्यश्चचाल । तदेशभङ्गं कुर्वाणः कल्याणकटकनाम्नी राजधानीमाजगाम स क्रमेण । 90.15-17. [द्रहबोल ' destruction'; lit. : ' being drowned in a deep pool' is prevalent in Old Guj. literature also. Vide e.g.: राषइ जीव दीव मांहि पइठा, वरतइ हालकलोल । तुरका पासि दैव म म पाडिसि, वरि घाले द्रहबोल॥ -Kanhadade Prabandha, I.73.] cf. Modern Guj. धरबोळ. n. an abode of wealth, i.e., a wealthy person. भोक यासि १ । देव ___ वयमुत्पन्नभक्षकाः । सर्व भक्षितम् । कापि रायने गत्वा त्वन्नामा द्रविणमादाय पुनरेष्यामः । 47.29-30. adj. an epithet of Ambada, son of minister Udayana; lit.: 'the destroyer of (enemy-)kings'. 32.31. m. N. of a Jaina temple at Patana. 30.17-18. . f. a complaint, crying for help. तैः सह कलहो जातः । यिस्वा व्रतिभिः पातिताः । मन्त्रिणोऽग्रे रावां कर्तुमागताः। 60. 24-25; अग्रेसरैरेकाकिभिव्रतिभिर्वाटिकासु मार्गस्योपद्रवे कृते तपोधनिकैरेत्य मन्त्रिणोऽग्रे रावा कृता । 63. 15-16, ममाग्रे तपोधनरावा केनापि न कार्या | 27; राज्ञोऽये लोकेन रावा कृता । राज्ञा शब्दितः । II0. 14. Vide PC. n. a donkey. मृत्तिकारासभानि रङ्गान्तः समाजग्मुः । पानीयं च । 47. 33. [A gender peculiarity. ] to creep, to crawl. कलकले जाते वइजलो नष्टः; धाङ्गाको हतः । राजा तु तत्रैव पपात | जनो दिशो दिशं गतः । इतो लब्धसञ्जस्तृषितो राजा रिकन् प्रतोली प्रत्यासन्ने तन्तुवायगृहे प्रविष्टः । 48. 23-25. Vide PC. m. a bear. 81.7, 8, 9, 10, II, 14, 18. cf. Pkt. Res; Apa bhramsa रिंछ; Guj. रीछ. रायन रायविड्डार रायविहार रावा रासभ /रिक रिन्छ
SR No.032134
Book TitleLexicographical Studies In Jaina Sanskrit
Original Sutra AuthorN/A
AuthorB J Sandesara, J P Thaker
PublisherOriental Institute
Publication Year1962
Total Pages248
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy